SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १४४ 'अभिधानचिन्तामणि' श्चक्षुरक्षीक्षणं नेत्रं नयनं दृष्टिरम्बकम् । लोचनं दर्शनं हक्च २तत्तारा तु कनीनिका ॥ २३६ ॥ ३वामन्तु नयनं सौम्यं ४भानवीयन्तु दक्षिणम् । पूअसौम्येऽक्षपयनक्षि स्यादीक्षणन्तु निशामनम् ।। २४० ॥ निभालनं निशमनं निध्यानमवलोकनम् । दर्शनं द्योतनं निवर्णनश्चाध्यार्द्धवीक्षणम् ॥ २४१ ।। अपाङ्गदर्शनं काक्षः कटाक्षोऽक्षिविकूणितम् । पस्यादुन्मीलनमुन्मेषो एनिमेषस्तु निमीलनम् ॥ २४२ ॥ .. १०अक्षणोबर्बाह्यान्तावपाङ्गौ ११भ्रू रोमपद्धतिः । १२सकोपभ्र विकारे स्याद् भ्रबंधूभृपरा कुटिः ॥ २४३ ॥ .१. 'आंख'के १० नाम हैं-चतुः (-तुस), अक्षि (२ न), ईक्षणम् , नेत्रम् (पु न ), नयनम् , दृष्टिः, अम्बकम् , लोचनम् (+विलोचनम् ); दर्शनम्, दृक् (-श, स्त्री)॥ शेषश्चात्र-अक्षिण रूपग्रहो देवदीपः। २. 'आँखकी पुतली'के २ नाम हैं-तारा (पु स्त्री ।+तारका ), कनीनिका ॥ ३. 'बायीं आंख'का १ नाम है-सौम्यम् । ( इसका चन्द्रमा देवता है)। ४. 'दहिनी आँख'का १ नाम है-भानवीयम् । ( इसका सूर्य देवता है)॥ ५. 'सुन्दरताहीन आँखका १ नाम है-अनक्षि ॥ ६. 'देखने के ६ नाम हैं-ईक्षणम्, निशामनम्, निभालनम्, निशमनम्, निध्यानम्, अवलोकनम्, दर्शनम् , द्योतनम्, निवर्णनम् ।। ७. 'कटाक्ष'के ५ नाम है-अर्धवीक्षणम्, अपाङ्गदर्शनम्, काक्षः, कटाक्षः, अक्षिविकूणितम् ॥ ८. 'अांख खोलने के २ नाम हैं-उन्मीलनम् , उन्मेषः ।। ६. 'आंख (की पलक) बन्द करने के २ नाम हैं-निमेषः, निमीलनम् ।। १०. 'श्रांखके आस-पासके दोनों भागों'का १ नाम है-अपाडौ। (एकत्वको विवक्षामें ए० व० भी प्रयुक्त होता है)। ११. 'भौं'हका १ नाम है-भ्रः (स्त्री)॥ १२. क्रोधसे भौंहके टेढ़े होने के ४ नाम है-भ्रकुटिः, भ्रुकुटि:, भ्रकुटिः,. भृकुटिः ( सब स्त्री)॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy