SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२४ श्रभिधानचिन्तामणि: - १ शास्ता तु देशकः ।। १५२ ।। २ सुकृती पुण्यवान धन्यो ३ मित्रयुर्मित्रवत्सलः । ४ क्षेमङ्करो रिष्टतातिः शिवतातिः शिवङ्करः ॥ १५३ ॥ पूश्रद्धालुरास्तिकः श्राद्धो नास्तिकस्तद्विपर्यये । वैरङ्गिको विरागार्हो वीतदम्भस्त्वकत्कनः ।। १५४ ॥ प्रणाय्योऽसम्मतो १०ऽन्वेष्टाऽनुपद्य ११थ सहः क्षमः । शक्तः प्रभूष्णु१२भू तात्तस्त्वाविष्टः १३ शिथिलः श्लथः ।। १३५ ।। १४ संवाहकोऽङ्गमर्दः स्यात् १५ नष्टबीजस्तु निष्कलः । १६ आसीन उपविष्टः स्याद् - १. 'शासक' के २ नाम हैं - शास्ता ( स्तृ । शासक: ), देशकः ।। २. ‘पुण्यवान्’के ३ नाम हैं — सुकृती ( -तिन् ), पुण्यवान् (-बत् ), धन्यः ॥ ३. 'मित्रवत्सल' के २ नाम हैं - मित्रयुः, मित्रवत्सलः ॥ ४. 'मङ्गलकर्ता के ४ नाम है- क्षेमङ्करः, रिष्टतातिः, शिवङ्करः ॥ ५. 'श्रद्धालु' के ३ नाम हैं— श्रद्धालुः, श्रास्तिकः श्राद्धः ॥ ६. 'नास्तिक ( परलोकादिको नहीं माननेवालों) का १ नाम है - नास्तिक: ।। ७. 'वैराग्य के योग्य' के २ नाम हैं - बैरङ्गिकः, विरागाः ॥ ८. ' दम्भ रहिन' के २ नाम हैं—वीतदम्भः; अकल्कनः ॥ ६. 'असम्मत ( अनभिमत ) के २ नाम है - प्रणाय्यः, असम्मतः ॥ १०. ' खोज करनेवाले' के २ नाम है-अन्वेष्टा ( - ष्ट ), श्रनुपदी ( - दिन् ) ॥ ११. 'समर्थ, शक्त' के ४ नाम है - सहः, क्षमः, शक्तः, प्रभूष्णुः ( + प्रभविष्णुः ) ॥ शेषश्चात्र - मे समर्थोऽलम्भूष्णुः । १२. 'भूत ( प्रेत, पिशाचादि ) से श्राक्रान्त' के २ नाम हैं-भूतात्तः, प्रविष्टः ॥ १३. 'शिथिल, ढीला' के २ नाम हैं-शिथिलः, श्लथः || १४. 'संवाहक ( पीडा आदिके निवारण के लिए शरीरको दबाने या तेल आदिकी मालिश करनेवाले ) के २ नाम है -संवाहकः, अङ्गमर्दः ॥ १५. 'वीर्यशून्य ( रोग या अवस्था श्रादिके कारण जिसका वीर्य नष्ट हो गया है, उस ) के २ नाम है—नष्टत्रीयः, निष्फलः ॥ बैठे १६. शिवतातिः, ' हुए' के २ नाम हैं- आखीनः, उपविष्टः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy