SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ मयंकाण्ड: ३] मणिप्रभा'व्याख्योपेतः १२५ -१ऊर्ध्व ऊर्ध्वन्दमः स्थितः ॥ १५६ ।। २अध्वनीनोऽध्वगोऽन्वन्यः पान्थाः पथिकदेशिकौ । 'प्रवासी ३तद्गणो हारिः ४पाथेयं शम्बलं समे ॥ १५७ ।। ५जबालोऽतिजवी जिवाकरिको जाङ्घिको ७जवी । जवनस्त्वरित वेगे रये रंहस्तरः स्यदः ॥ १५८ ।। जवो वाजः प्रसरश्च मन्दगामी तु मन्थरः। १०कामंगाम्यनुकामीनो११ऽत्यन्तीनोऽत्यन्तगामिनि ॥ १५६ ॥ १२सहायोऽभिचरोऽनोश जीविगामिचरप्लवाः ।। सेवको१३ऽथ सेवा भक्तिः परिचर्या प्रसादना ।। १६० ।। शुश्रषाऽऽराधनोपास्तिवरिवस्यापरीष्टयः । उपचार:: १. 'खड़े हुए'के ३. नाम हैं-ऊर्ध्वः, ऊर्ध्वन्दमः, स्थितः ।। .. २. 'पथिक, राही'के ७ नाम हैं-अध्वनीनः, अध्वगः, अध्वन्यः, पान्थः, पथिकः, देशिकः, प्रवासी (- सिन् । +यात्री, - त्रिन् )। ३. 'पथिकों के समूहका १ नाम है-हारिः॥ ४. 'रास्तेके भोजन के २ नाम है-पाथेयम् , शम्बलम् (पु न )॥ ५. 'अत्यन्त तेज चलनेवाले पथिक'के २ नाम हैं-जङ्घालः, अतिजवी .(- विन् )॥ ६. 'जिसकी जीविका राजा आदिके द्वारा इधर-उधर भेजनेसे चलती हो, उसके २ नाम हैं-जङ्घाकरिकः, जाविकः (+जङ्घाकरः)। - ७. 'तेज चलनेवाले'के ३ नाम हैं-जवी ( - विन् ), जवनः, त्वरितः (किसीके मतसे 'जङ्घाल:' श्रादि शब्द एकार्थक हैं )॥ ८. 'तेजी, वेग'के ८ नाम है-वेगः, रयः, रंहः (- हस् ), तरः ( - रस । २ न ), स्यदः, जवः, वाजः, प्रसरः॥ . 'मन्द चलने या काम करनेवाले'के २ नाम हैं-मन्दगामी (- मिन् ), मन्थरः ।। १०. 'इच्छानुसार चलने या कोई कार्य करनेवाले के २ नाम हैकामंगामी ( - मिन् ), अनुकामीनः ॥ ११. 'अधिक चलनेवाले'के २ नाम हैं-अत्यन्तीनः, अत्यन्तगामी (:- मिन् )॥ १२. 'सेवक'के ७ नाम हैं-सहायः, अभिचरः, अनुजीवी (विन् ), अनुगामी ( - मिन् ), अनुचरः, अनुप्लवः (+अनुगः ), सेवकः ॥ १३. 'सेवा'के १० नाम है-सेवा, भक्तिः, परिचा, प्रसादना, शुश्रषा,
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy