SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ अभिधान चिन्तामणिः १व्याधिप्रभेदा विद्रधिभगन्दरज्वरादयः ।। १३५ ॥ २दोपज्ञस्तु भिषग्वैद्य आयुर्वेदी चिकित्सकः । . रोगहार्यगदङ्कारो ३भेषजन्तन्त्रमौपवम् ।। १३६ ।। भैषज्यमगदो जायु चिकित्सा रुक्प्रतिक्रिया। उपचर्योपचारो च ५लङ्घनन्त्बपतर्पणम् ।। १३७ ॥ ६जाङ्गुलिको विपभिषक् ७स्वास्थ्ये वार्तमनामयम् । सह्यारोग्ये ८पर्दूल्लाघवातंकल्यास्तु नीरुजि ॥ १३८॥ . कुसृत्या विभवान्वेपी पार्श्वकः सन्धिजीवकः। . .. १०सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः॥ १३६ ॥ ११चपलश्चिकुरो - उपचारः ।। १. 'विद्रधिः (स्त्री ।+पु), भगन्दरः, ज्वरः, आदि ('अादि शब्द से -अबुदः,......") क्रमशः भीतरी फोड़ा, भगन्दर (गुदाका रोग), ज्वर श्रादि ( आदिसे 'अबुद' श्रादिका संग्रह है ) - ये व्याधिभेद अर्थात् रोगोंके । भेद हैं । २. 'चिकित्सक ( वैद्य, हकीम, डाक्टर के ७ नाम हैं -दोषज्ञः, भिषक , (-ज़ ), वैद्यः, आयुर्वेदी (-दिन् । +आयुर्वेदिक ), चिकित्सकः, रोगहारो (-रिन् ), अगदङ्कारः ।। ३. 'दवा'के ६ नाम हैं-भेषजम् , तन्त्रम् . औषधम् (पु न ), भैषज्यम्, अगदः, जायु: (पु)॥ ____४. 'चिकित्सा, इलाज'के ४ नाम हैं-चिकित्सा, रुक्प्रतिक्रिया, उपचर्या, ५. 'लङ्घन (रोगके कारण भोजन-त्याग करने )के २ नाम हैं-लछनम्, अपतर्पणम् ॥ .६. 'विषके वैद्य'के २ नाम हैं- जाङ्गुलिकः, विषभिषक् (षज् ।+ विषवैद्यः)॥ ७. 'स्वास्थ्य के ५ नाम है-स्वास्थ्यम्, वार्तम्, अनामयम् , सह्यम् , आरोग्यम् ॥ ८. 'नोरोग, स्वस्थ'के ५ नाम हैं-पटुः, उल्लाघः, वार्तः, कल्यः, नीरुक (-ज् + नीरोगः, स्वस्थः )। ६. 'कपट से धन चाहनेवाले'के २ नाम है-पार्श्वकः, सन्धिजीवकः ।। १०. 'भूषणादिसे अलङ्गकृतकर ब्राह्मविधिसे कन्यादान करनेवाले'का १ है-कूकुदः ॥ शेषधात्र-कुकुदे तु कूपदः पारिमितः ।। ११. 'चपल'के २ नाम हैं-चपलः, चिकुरः (+चञ्चलः ) ॥ .
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy