SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १०६ अभिधान चिन्तामणिः १पायसं परमान्नश्च क्षैरेयी २क्षीरजं दधि । गोरसश्च ३तदघनं द्रप्सं पत्रलमित्यपि ॥ ७० ॥ ४घृतं हविष्यमाज्यं च हविराघारसर्पिषी । पह्योगोदोहोद्भवं हैयङ्गवीनं ६शरजं पुनः ॥ ७१ ।। दधिसारं तक्रसारं नवनीतं नवोद्धृतम् । ७दण्डाहते कालशेयघोलारिष्टानि गोरसः ॥ ७२ ।। रसायनगथा म्बूदविच्छ्वेतं समोदकम्। १०तकं पुनः पादजलं ११मथितं वारिवर्जितम् ।। ७३ ॥ १२सापिकं दाधिकं सपिर्दधिभ्यां संस्कृतं क्रमान् । ' १३लवणोदकाभ्यां दकलावणिक १४मुदश्विति ।। ७४ ॥ . औदश्वितमौदश्वित्कं१. 'खीर के ३ नाम हैं—पायसम्, (पु न ), परमान्नम् , रेयी ॥ २. 'दही'के ३ नाम हैं-क्षीरजम् , दधि (न), गोरसः ।। शेषश्चात्र-दनि श्रीघनमङ्गल्ये । ३. 'पतले दही के २ नाम हैं-द्रप्सम् (+द्रप्स्यम् ), पत्रलम् ॥ ४. 'घी के ६ नाम हैं-घृतम् (पुन ), हविष्यम् , अाज्यम् , हविः (-विस् , न ), आघार:, सर्पिः (-पिस )॥ . ५. एक दिन के बासी दूधके मक्खन'का १ नाम है-हैयङगवीनम् ।। ६. 'दहीसे निकाले हुए मक्खन के ५ नाम हैं-शरजम् , दधिसारम् , तक्रसारम् , नवनीतम् , नवोद्धृतम् ॥ ७. मट्ठा (मथनीसे मंथे हुए दही ) के ६ नाम हैं-दण्डाहतम् , कालशेयम् , घोलम् , अरिष्टम् , गोरसः, रसायनम् ।। . ८. 'दहीके आधा पानी मिलाये हुए मट्ट'का १ नाम है-उदश्वित् ।। ६. 'बराबर पानी मिलाये हुए मट्ट'का १ नाम है-श्वेतम् (+श्वेतरसम् )॥ १०. 'दहीके चौथाई पानी मिलाये हुए मट्ठ'का १ नाम है-तक्रम् ॥ ११. 'विना पानीके मथे हुए दहीका १ नाम है-मथितम् ॥ १२. 'घी तथा दहीसे तैयार किये गये पदार्थ का क्रमशः १-१ नाम सापिष्कम् , दाधिकम् ॥ १३. 'नमक तथा पानीसे तैयार किये गये पदार्थ'का १ नाम हैदकलावणिकम् ।। १४. 'उदश्वित् (श्राधे पानी मिलाये हुए मट्ट) में तैयार किए गये पदार्थ के २ नाम है-औदश्वितम् , औदश्वित्कम् ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy