SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १०४ अभिधानचिन्तामणिः पूपोऽपृपः १पूलिका तु पोलिकापोलिपूपिकाः ॥ ६२ ॥ पूपल्यरथेषत्पक्वे स्युरभ्यूषाभ्योषपौलयः । ३निष्ठानन्तु तेमनं स्यात् ४करम्भो दधिसक्तवः ॥ ६३ ॥ ५घृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः । ६चमसी पिष्टवर्ती स्याद् व७टकस्त्ववसेकिमः॥ ६४॥ पभृष्टा यवाः पुनर्धाना धानाचूर्णन्तु सक्तवः । १०पृथुकश्चिपटस्तुल्यौ ११लानाः स्युः पुनरक्षताः ॥ ६५ ॥ शेषश्चात्र-अपूपे परिशोलः । १. 'पूड़ी'के ५ नाम है-पूलिका, पोलिका, पोलि:, (+ पोली ), पूपिका, पूपली ।। __२. 'अधपकी पूड़ी या रोटी आदि'के ३ नाम है-अभ्यूषः, अम्योषः पौलि: ॥ ३. 'श्रा करनेवाले कढ़ी आदि भोज्य पदार्थ के २ नाम हैं-निष्ठानम् . (पु न ), तेमनम् (+क्नोपनम् )॥ ४. 'दहीसे युक्त सत्त'का १ नाम है-करम्भः ॥ शेषश्चात्र-अथ करम्बो दधिसतुषु। , ५. 'घेवर के ४ नाम हैं-घृतपूरः, घृतवरः, पिष्टपूरः, धार्तिकः ॥ ६. 'सेव'के २ नाम हैं-चमसी (+चमस: ), पिष्टवर्तिः ॥ ___७. 'बड़ा, दहीवड़ा' के २ नाम हैं-वटकः (पुन ), श्रवसेकिमः ।। शेषश्चात्र-ईण्डेरिका तु वटिका शष्कुली स्वर्धलोटिका । पर्पटास्तु मर्मराला घृताण्डी तु वृतौषणी ॥ समिताखण्डाज्यकृतो मोदको लड्डुकश्च सः । . एलामरीचादियुतः स पुनः सिंहकेसरः ।। ८. 'भूने हुए जौ (फरहो, बहुरी)का १ नाम है -धानाः (नि. पु० ब० व०)॥ ६. 'सत्त'का १ नाम है-सक्तवः ए. व. भी होता है-सक्तः)॥ १०. 'चिउड़ा'के २ नाम है-पृथुकः, चिपिटः (+चिपिटकः )। ११. 'लावा, खोल'के २ नाम हैं-लाजाः (पु स्त्री, नि० ब० व०) अक्षताः (पु न नि० ब० व०)॥ शेषमात्र-लाजेषु भरुजोद्धषखटिकापरिवारिकाः। १. शेषोतानीमानि नामानि विभिबमोदकस्येति शेयम् ।।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy