SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १०३ मर्त्यकाण्ड: ३] 'मणिप्रभा'व्याख्योपेतः पिपासुस्तृषितस्तृष्णक २तृष्णा तर्षोऽपलासिका ॥ ५७ ॥ पिपासा तृट् तृपोदन्या धीतिः पाने३ऽथ शोषणम् । रसादानं ४भक्षकस्तु घस्मरोऽमर आशितः ।। ५८ ॥ ५भक्तमन्नं कूरमन्धो भिस्सा दीदिविरोदनः। अशनं जीवनकश्च याजो वाजः प्रसादनम् ॥ ५६॥ .. ६भिस्सटा दग्धिका ७सर्वरसायं मण्डपमत्र तु। दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः ॥ ६०॥ १०श्राणा विलेपी तरला यवागूरुष्णिकाऽपि च । ११सूपः स्यात्प्रहितं सूदः १च्यञ्जनन्तु घृतादिकम् ।। ६१ ।। १३तुल्यौ तिलान्ने कृसरत्रिसरा१४वथ पिष्टकः। शेषश्चात्र-बुभुक्षायां तुधातुधौ । १. 'प्यासे हुए'के ३ नाम हैं-पिपासुः (+पिपासितः ), तृषितः (+तर्षितः), तृष्माक (-ज)॥ २. 'प्यास'के ६ नाम हैं-तृष्णा, तर्षः, अपलासिका, पिपासा, तृट (-५ ), तृषा, उदन्या, धीतिः, पानम् ॥ ३. 'सूखने के २ नाम है-शोषणम , रसादानम् ।। ४. 'खानेवाले के ४ नाम है-भक्षकः, घस्मरः, अमरः, आशितः (+अाशिरः)॥ . ५. भात'के १२ नाम है-भक्तम, अन्नम, कूरम् (पु न ), अन्धः (न्धस् ), भिस्सा, दीदिविः (पु । +स्त्री), ओदनः, अशनम् (२ पु न ), जीवनकम , याजः, वाजः, प्रसादनम् ॥ ६. 'जले हुए भात श्रादि'के २ नाम है—भिस्सटा, दग्धिका ॥ - ७. 'मांड'का १ नाम है-मण्डम् (पुन)॥ ८. 'दहीके मांड ( पानी )का १ नाम है-मस्तु (पु न)॥ ६. 'भातके मांडके ३ नाम है-निःसावः, आचामः, मासरः ॥ १०. 'लपसी के ५ नाम हैं-भाणा, विलेपी (+विलेप्या), तरला (स्त्री न ), यवागूः (स्त्री), उष्णिका ॥ ११. 'दाल, कढ़ी आदि'के ३ नाम हैं-सूपः (पु । + पु न ), प्रहितम, सूदः ॥ १२. 'घृत आदि रस विशेष'का १ नाम है-व्यञ्जनम् ॥ . १३. 'तिल-मिश्रित अन्न, खिचड़ी'के २ नाम है-कृसरः, त्रिसरः (२ पु स्त्री। त्रि)| १४. 'पूभा'के ३ नाम है-पिष्टक: (पु न), पूपः, अपूपः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy