SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ १०२ श्रभिधानचिन्तामणिः मण्डनः । १ उत्पतिष्णुस्तूत्पतिता २ऽलङ्करिष्णुस्तु ३भविष्णुर्भविता भूष्णुः ४ समौ वर्तिष्णुवर्तनौ ॥ ५३ ।। पूक्तृित्व विसृमरः प्रसारी च विसारिणि । ६लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी ॥ ५४ ॥ तितिक्षुः सहनः क्षन्ता पतितिक्षा सहनं क्षमा । ईर्ष्यालुः कुनो १० क्षान्तिरीर्ष्या ११ क्रोधी तु रोषणः ॥ ५५ ॥ श्रमर्षणः क्रोधनश्च १२चण्डस्त्वत्यन्तकोपनः । १३ बुभुक्षितः स्यात् क्षुधितो जिघत्सुरशनायितः ॥ ५६ ॥ १४बुभुक्षायामशनाया जिघत्सा रोचको रुचिः । शेषश्चात्र - याच्या . तु भिक्षणा । अभिषस्तिर्मागणा च । १. ' ऊपर जानेवाले' के २ नाम हैं- उत्पतिष्णुः, उत्पतिता ( - तितृ) ॥ २. 'अलङ्कृत करनेवाले' के २ नाम हैं- श्रङ्करिष्णुः, मण्डनः ॥ ३. 'भविष्णु ( होनहार )' के ३ नाम हैं- भविष्णुः, भविता ( - तृ ), भूष्णुः ॥ ४. 'रहनेवाले' के २ नाम है - वर्तिष्णुः, वर्तनः ॥ ५. 'प्रसरणशील ( फैलनेवाले ) के ४ नाम हैं - विसृत्वरः, विसृमरः, प्रसारी, विसारी ( २ - रिन् ) ॥ ६. 'लजानेवाले' के २ नाम हैं—लज्जाशीलः, अपत्रपिष्णुः ॥ ७. 'सहनशील' के ६ नाम हैं- सहिष्णुः ( - मिन), तितिक्षुः, सहन:, धन्ता ( - न्तृ ) | ८. 'क्षमा, सहन करने के ३ नाम हैं- तितिक्षा, सहनम्, क्षमा (+aifa:) 11 क्षमिता (तृ), क्षमी ६. 'ईर्ष्या करनेवाले' के २ नाम है - ईर्ष्यालुः, कुहनः ॥ १०. 'ईर्ष्या' ( स्त्री आदिको दूसरेके देखने या - दूसरेकी उन्नतिको नहीं सहने ) के २ नाम हैं - अक्षान्ति:, ईर्ष्या || ११. 'क्रोधी' के ४ नाम हैं - क्रोधी ( - धिन् ), रोषण:, अमर्षणः, क्रोधनः (+01977: ) 11 १२. 'अत्यधिक क्रोध करनेवाले' के २ नाम हैं—चण्डः, अत्यन्तकोपनः ॥ १३. 'भूखे के ४ नाम हैं— बुभुक्षितः, क्षुधितः, जिघत्सुः, अशनायितः ॥ १४. 'भूख' के ५ नाम हैं - बुभुक्षा, अशनाया, जिघत्सा, रोचकः (पुन), रुचिः (स्त्री) ॥ विमर्श - 'बुभुक्षा' आदि ३ नाम 'भूख' के तथा 'रुचकः, रुचि, ये २ नाम 'रुचि ( रुचने )के हैं, यह भी किसी-किसीका मत है ॥ .
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy