SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ मकाण्ड : ३ ] 'मणिप्रभा' व्याख्योपेतः १ चौर्यं तु चौरिका २ स्तेयं लोप्वं त्वपहृतं धनम् । ३ यद्भविष्य दैवपरो४ थालम्यः शीतकोऽलसः ॥ ४७ ॥ मन्दस्तुन्दपरिमृजोऽनुष्णो दक्षस्तु पेशलः । पटूष्णोष्ण कसूत्थान चतुराश्चा६थ तत्परः ॥ ४८ ॥ आसक्तः प्रवरणः प्रह्नः प्रसितश्च परायणः । तोदारः स्थूललक्षदानशौण्डौ बहुप्रदे ॥ ४६ ॥ हदानमुत्सर्जनं त्यागः प्रदेशन विसर्जने । विहाय वितरण स्पर्शनं प्रतिपादनम् ॥ ५० ॥ विश्राणनं निर्वपामपवर्जनमंहतिः १० व्ययज्ञः सुकलो ११याचकस्तु वनीपकः ॥ ५१ ॥ मार्गणोऽर्थी याचनकस्तर्कुको १२थार्थनैषणा । अर्दना प्रणयो याच्या याचनाऽध्येषणा सनिः ॥ ५२ ॥ 1 १०१ १. 'चोर' के ३ नाम हैं - चौर्यम्, चोरिका (स्त्री न ), स्तेयम् ( + स्तैन्यम्) । २. 'चुराये हुए धन का ९ नाम है - लोप्त्रम् ॥ ३. 'भाग्यवादी ( भाग्यपर निर्भर रहनेवाले ) के २ नाम हैं - यद्भविष्यः, दैवपरः ॥ ४. 'आलसी' के ६ नाम हैं- आलस्यः, शीतकः, अत्तसः, मन्दः, मृजः, अनुष्ण: ॥ तुन्दपरि ५.. 'चतुर' के ७ नाम हैं - दक्षः, पेशलः, पटुः, उष्णः उष्णकः, सूत्थान:, चतुरः ॥ ६. ' तत्पर ( लगे हुए, आसक्त ) ' के ६ नाम हैं - उत्परः, आसक्तः, - प्रवणः, प्रह्नः, प्रसितः, परायणः ॥ ७. 'दाता, देनेवाले' के २ नाम हैं - दाता तृ ), उदारः ॥ ८. बहुत दान देनेवाले' के ३ नाम हैं - स्थूललक्ष:, दानशौण्डः, बहुप्रदः ।। ६. 'दान' के १३ नाम हैं- दानम्, उत्सर्जनम्, त्यागः, प्रदेशनम्, ( + प्रादेशनम् ), त्रिसर्जनम्, विहायितम्, वितरणम्, स्पर्शनम्, प्रतिपादनम्, विश्राणनम्, निर्वषणम् ( + निर्वापणम् ), अपवर्जनम्, श्रंहतिः (स्त्री) | १०. 'अर्थव्ययका ज्ञाता ( धनका दान या उपभोग किस प्रकार करना चाहिए, इसे जाननेवाले ) के २ नाम हैं - अर्थव्ययज्ञः, सुकलः ॥ ११. 'याचक' के ६ नाम हैं - याचकः, वनीपक:, मार्गणः, अर्थी ( - र्थिन् ), याचनकः, तर्ककः ॥ १२. ‘याचना ( मांगने )’के ८ नाम हैं—अर्थना, एषणा, अर्दना, प्रणयः, याच्ञा, याचना, अध्येषणा, सनिः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy