SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ १०० अभिधानचिन्तामणिः . १ माया तु शठता शाठ्यं कुसृतिर्निकृतिश्च सा ॥ ४१ ॥ २कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् । व्यपदेशो मिषं लक्षं निभं व्याजो३ऽथ कुक्कुटिः ॥ ४२ ॥ कुहना दम्भचर्या च ४ वञ्चनन्तु प्रतारणम् । व्यलीकमतिसन्धानं ५साधौ सभ्यार्यसज्जनाः ॥ ४३ ॥ ६दोषैकक पुरोभागी कर्णेजपस्तु दुर्जनः । पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥ ४४ ॥ व्यसनार्तस्तूपरक्तश्चारस्तु प्रतिरोधकः । दस्युः पाटच्चरः स्तेनस्तस्करः पारिपन्थिकः ।। ४५ ।। परिमोषिपरा स्कन्धैकागारिकमलिम्लुचाः 1 १०यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ॥ ४६ ॥ १. 'माया' के ५ नाम हैं- माया, शठता, शाठ्यम्, कुसृतिः, निकृतिः ॥ २. 'कपट, छल' के १२ नाम है — कपट : ( पु न ), कैतवम्, दम्भः, गूढम् ( पु न ), छद्म (-झन् ); उपधि: ( + उपधा ), छलम्, व्यपदेशः, मिषम्, लक्षम् ( पु न ), निभम्, व्याजः ॥ ३. ‘दम्भसे व्यवहार करने के ३ नाम हैं- कुक्कुटि:, कुहना, दम्भचर्या ॥ ४. 'ठगने' के ४ नाम हैं- वञ्चनम्, प्रतारणम्, व्यलीकम्, अति सन्धानम् ॥ ५. ‘सज्जन' के ४ नाम हैं - साधुः, सभ्यः, आर्य:, सज्जनः ॥ ६. ‘केवल दूसरेके दोष देखनेवाले' के २ नाम हैं - दोषैकदृक् (-शू ), पुरोभागी ( - गिन् ) ॥ ७. 'चुगलखोर' के नाम हैं - कर्णेजप:, दुर्जनः, पिशुनः सूचकः, नीचः, द्विजिह:, मत्सरी (-रिन् ), खल: ( पुन । + त्रि ) । शेषश्चात्र – अथ क्षुद्रा खलौ खले । ८. 'व्यसनमें आसक्त' के २ नाम हैं- व्यसनार्तः, उपरतः ॥ ६. 'चोर' के ११ नाम हैं - चोर : ( + चौर: ), प्रतिरोधकः, दस्युः, पाटच्चर: ( + पटचोर: ), स्तेन: ( पु न ), तस्करः, पारिपन्थिकः, परिमोषी ( - षिन् ), परास्कन्दी ( + न्दिन् ), ऐकागारिकः, मलिम्लुचः ॥ - शेषश्चात्र - चोरे तु चोरडो रात्रिचरः । १०. ‘देखते रहनेपर ( सामनेसे धोखा देकर ) चोरी करनेवाले' का १ नाम है - पश्यतोहरः ||
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy