SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ७ मर्त्यकाण्ड: ३] मणिप्रभा'व्याख्योपेतः भृतके भृतिभुग्वैतनिकः कर्मकरोऽपि च ॥ २५ ॥ २स नि तिः कमकारो ३भृतिः स्यान्निष्कयः पणः । कर्मण्या वेतनं मूल्यं निवेशो भरणं विधा ॥ २६ ॥ भर्मण्या भर्म भृत्या च ४भोगस्तु गणिकाभृतिः। ५खलपूः स्यादहुकरो ६भारवाहस्तु भारिकः ॥ २७ ॥ अवार्तावहे वैवधिको ८भारे विवधवीवधौ । एकाच: शिक्यं तदालम्बो १८भारयष्टिविहङ्गिका ॥ २८ ।। ११शूरश्चारभटो वीरो विक्रान्तश्चा१२थ कातरः । दरितश्चकितो - भीतो भीरुभीरुकभीलुकाः ॥ २६ ॥ १३विहस्तव्याकुलौ व्यग्रे १. 'वेतनभोगी नौकर' के ४ नाम है-भृतकः, भृतिभुक् (-ज ), वैतनिकः, कर्मकरः ।। ___२. 'अवैतनिक भृत्य'का १ नाम है-कर्मकारः ॥ ३. 'वेतन, मजदूरी'के १२ नाम हैं-भृतिः, निष्क्रयः, पणः, कर्मण्या, वेतनम्, मूल्यम् , निर्वेशः, भरणम्, विधा, भर्मण्या, भर्म (-मन् ), भृत्या ॥ ४. 'वेश्याका वेतन (फीस, भाड़ा )का १ नाम है-भोगः ।। शेषश्चात्र-भाटिस्तु गणिकाभृतौ ॥ . ५. 'झाड़ देनेवाले, या-बहुत अन्नोपार्जन करनेवाले' के २ नाम हैंखलपूः, बहुकरः ॥ ६. 'वोझ ढोनेवाले, कुली'के २ नाम है-भारवाहः, भारिकः ।। ७. 'अन्नादि ढोनेवाले'के २ नाम हैं-वार्तावहः, वैवधिक: (+विवधिकः, वीवधिकः)। ८. 'बोझ, बहँगीके बोझ'के २ नाम हैं-विवधः, वीवधः ॥ ६. (बहँगीके वांसमें लटकनेवाली ( बोझकी आधारभूत ), रस्सी या छींका (सिकहर) के २ नाम हैं-काचः, शिक्यम् ॥ १०. 'बहँगी, या-बहँगी ढोते समय ऊपरी भागमें अाधारार्थ लकड़ी लगाये हुए डंडे'का १ नाम है-विहङ्गिका ॥ ११. 'शूर, वीर के ४ नाम है-शूरः, चारभटः, वीरः, विक्रान्तः ।। १२. 'कायर, डरपोक के ७ नाम हैं-कातरः, दरितः, चकितः, भीतः, भीरुः, भीरुकः, भीलुकः ॥ शेषश्चात्र-त्रस्तुत्रस्तौ तु चकिते । १३. 'भ्याकुल, घबड़ाये हुए के ३ नाम है-विहस्तः, व्याकुल:, व्यग्रः ।। - ७० चि०
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy