SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः श्यहच्छा स्वैरिता स्वेच्छा रनाथवान निघ्नगृह्यकी। तन्त्रायत्तवशाधीनच्छन्दवन्तः परात् परे ॥२०॥ ३लक्ष्मीवान् लक्ष्मणः श्लील ४इभ्य आढयो धनीश्वरः। ऋद्धे पविभूतिः सम्पत्तिर्लक्ष्मीः श्रीऋद्धिसम्पदः ।। २१ ॥ ६दरिद्रो दुविधो दुःस्थो दुर्गतो निःस्वकीकटौ । अकिञ्चनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ २२ ॥ पतीन्द्रस्वामिनाथार्याः प्रभुर्तेश्वरो विभुः। ईशितेनो नायकश्च पनियोज्यः परिचारकः ।। २३ । । डिगरः किङ्करो भृत्यश्चेटो गोप्यः पराचितः । .. दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ. ॥ २४॥ परान्नः परपिण्डादः परजातः परैधितः। . १. 'स्वेच्छाके ३ नान हैं—यदृच्छा, स्वैरिता, स्वेच्छा ॥ .. २. 'पराधीन'के ६ नाम हैं-नाथवान् (-वत् ), निम्नः, गृह्यकः, परतन्त्रः, परायत्तः, परशः, पराधीनः, परच्छन्दः, परवान् ॥ . शेषश्चात्र-परतन्त्रे वशायत्तावधीनोऽपि । ३. 'श्रीमान्'के ३ नाम हैं-लक्ष्मीवान् (-वत् ), लक्ष्मणः, श्लील: (+श्रीमान् -मत्)॥ ४. 'धनी, ऐश्वर्यवान्'के ५ नाम हैं-इभ्यः, आन्यः, धनी (-निन् । +धनिकः ), ईश्वर, ऋद्धः ॥ ___५. 'ऐश्वर्य, सम्पत्तिश्के ६ नाम हैं-विभूतिः, संपत्तिः, लक्ष्मीः, श्री:, ऋद्धिः , संपत् (-द् ।+संपदा)॥ ६. 'दरिद्र, निर्धन'के ७ नाम हैं-दरिद्रः, दुर्विधः, दुःस्थः, दुर्गतः, निःस्वः, कीकटः, अकिञ्चनः (+निर्धनः)॥ शेषश्चात्र--अथ दुगते। क्षुद्रो दीनश्च नीचश्च ।। ___७. 'स्वामी, मालिक'के १७ नाम हैं-अधिपः, ईशः, नेता (-४), परिवृढः, अधिभूः , पतिः, इन्द्रः, स्वामी (-मिन् ), नाथः, अर्यः, प्रभुः, भर्ता (-त, ईश्वरः, विभुः, ईशिता (-४), इनः, नायकः ॥ ८. 'भृत्य, नौकर के १७ नाम हैं-नियोज्यः, परिचारकः (+ प्रतिचरः), डिङ्गरः, किङ्करः, भृत्यः, चेटः, गोप्यः, पराचितः, दासः, प्रेष्यः, परिस्कन्दः, भुजिष्यः, परिकर्मी (-मिन् ), परान्नः, परपिण्डादः, परजातः, परैधितः । विमर्श-इनमें पहलेवाले १३ नाम उतार्थक तथा अन्तवाले 'परान्नः' आदि ४ नाम 'भोजन के लिए पराश्रित रहनेवाले के हैं, ऐसा भी किसी-किसीका मत है।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy