SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ मर्त्यकाण्ड: ३] 'मणिप्रभा'व्याख्योपेतः –१प्रवीणे तु शिक्षितः । निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ६ ॥ कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः । २छेको विदग्धे ३प्रौढस्तु प्रगल्भः प्रतिभान्वितः॥ ७ ।। ४कुशाग्रीयमतिः सूक्ष्मदर्शी ५तत्कालधीः पुनः। प्रत्युत्पन्नमतिक्ष्दूराद्यः पश्येद्दीर्घदर्श्वसौ ।। ८ ।! ७हृदयालुः सहृदयश्चिद्रपोऽप्यय संस्कृते । व्युत्पन्नाहतक्षुण्णा अन्तवाणिस्तु शास्त्रवित् ॥ ६ ॥ १०वागीशो वाक्पतौ ११वाग्ग्मी वाचोयुक्तिपटुः प्रवाक् । समुखो वावदको१२ऽथ वदो वक्ता वदावदः ॥ १० ॥ १. 'प्रवीण ( उत्तम विद्वान् , चतुर ) के १४ नाम हैं-प्रवीणः, शिक्षितः, निष्णातः, निपुणः, दक्षः, कृतकर्मा (- मन् । यौ०- कृतकृत्यः, कृतार्थः, कृती-तिन् ), कृतहस्तः, कृतमुखः, कुशलः, चतुरः, अभिज्ञः, विज्ञः, वैज्ञानिकः, पटुः ॥ शेषश्चात्र-अथ प्रवीणे क्षेत्रज्ञो नदीष्णो निष्ण इत्यपि । २. 'हुशियार के २ नाम हैं-छेकः, विदग्धः ।। शेषश्चात्र-छेकालश्छेकिलो छेके । ३. 'प्रतिभाशाली के ३ नाम. हैं-प्रौढः, प्रगल्भः, प्रतिभान्वितः ।। ४. तीक्ष्णबुद्धि' के २ नाम हैं-कुशाग्रीयमतिः, सूक्षदर्शी (-शिन् ) ॥ ५. 'प्रत्युत्पन्नमति ( तत्काल सोचनेवाला, हाजिरजबाब ) के २ नाम हैं-तत्कालधीः, प्रत्युत्पन्नमतिः ॥ ६.. दूरदर्शी'का १ नाम है-दीर्घदशी (-शिन् ।+दूरदर्शी - शिन् )॥ ७. 'सहृदय ( कोमल हृदयवाला) के ३ नाम हैं-हृदयालुः, सहृदयः, चिद्रपः ॥ ८. 'व्युत्पन्न ( शास्त्रादिके संस्कारसे युक्त ) के ४ नाम हैं-संस्कृतः, व्युत्पन्नः, प्रहतः, क्षुण्ण: । ६. 'शास्त्रज्ञाता ( शास्त्रको जानता हुआ भी उसे नहीं कह सकनेवाले )के' २ नाम हैं-अन्तर्वाणि:, शास्त्रवित् (- द्)॥ १०. 'वागीश' के २ नाम हैं-वागीशः, वाक्पतिः । ११. 'युक्तिसंगत अधिक बोलनेवाले के ५ नाम हैं-वाग्मी ( - ग्मिन् ), वाचोयुक्तिपटुः, प्रवाक ( - च ), समुखः, वावदूकः ।। .. १२. 'वक्ता ( बोलनेवाले )के ३ नाम हैं-वदः, वक्ता (क्त), वदावदः ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy