SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अथ मर्त्यकाण्डः ॥ ३ ॥ " १ मर्त्यः पञ्चजनो भूस्पृक् पुरुषः पूरुषो नरः । मनुष्यो मानुषो ना विट् मनुजो मानवः पुमान् ॥ १ ॥ २बालः पाकः शिशुडिम्भः पोतः शावः स्तनन्धयः । पृथुकार्भोत्तानशयाः क्षीरकण्ठः कुमारकः ॥ २ ॥ ३शिशुत्वं शैशवं बाल्यं ४वयःस्थस्तरुणो युवा । तारुण्यं यौवनं ६वृद्धः प्रवयाः स्थविरो जरन् ॥ ३ ॥ जरी जीर्णो यातयामो जीनो७ऽथ विस्रसा जरा । पवार्द्धकं स्थाविरं ज्यायान् वर्षीयान्दशमीत्यपि ॥ ४ ॥ १० विद्वान सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्टय भिरूपधीराः । मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ५ ॥ व्यक्तो विपश्चित्सङ्ख्यावान् सन् - १. ‘मनुष्य’के १३ नाम हैं - मर्त्यः, पञ्चजनः, भूस्पृक् ( - स्पृश् ), पुरुषः, पूरुषः, नरः, मनुष्य, मानुषः, ना ( ), विट् (-शू ), मनुज:, मानवः, पुमान् ( = पुंस् ) ॥ -- २. ' बालक, बच्चे के १२ नाम हैं - बाल: ( + बालक: ), पाकः, शिशुः, डिम्भ:, पोतः, शावः, स्तनन्धयः ( यौ० – स्तनपः ), पृथुकः, श्रर्भ: (+अर्भकः), उत्तानशयः, क्षीरकण्ठः ( यौ० - क्षीरपः ), कुमारक: ( + कुमारः ) || ३. 'बचपन' के ३ नाम हैं - शिशुत्वम्, शैशवम्, बाल्यम् ॥ ४. 'युवक, नौजवान' के ३ नाम हैं - वयःस्थः, तरुणः, युवा ( - वन् ) ।। ५. 'जवानी' के २ नाम हैं - तारुण्यम्, यौवनम् ( पु न । + यौवनिका ) | ६. ‘बूढ़े’के ८ नाम हैं— वृद्ध:, प्रवया: ( - यस् ), स्थविर:, जरन् ( - रत् ), जरी ( - रिन् ), जीर्णः, यातयामः, जीनः ॥ ७. 'बुढापा' के २ नाम है -विसा, जरा ॥ ८. ' अधिक बुढापा' के २ नाम हैं - वार्द्धकम्, स्थाविरम् || ६. "बहुत बड़ा या बूढा' के ३ नाम हैं - ज्यायान् वर्षीयान् ( २-य दशमी ( - मिन् ) ॥ २–यस् ), १०. 'विद्वान्' के २५ नाम हैं - विद्वान् (द्वस् ), सुधीः, कविः, विचक्षणः, लब्धवर्णः, ज्ञः, प्राप्तरूपः, कृती ( - तिन् ), कृष्टिः, अभिरूप:, धीरः, मेघावी ( -विन्), कोविदः, विशारदः, सूरिः, दोषशः, प्राज्ञः, पण्डितः, मनीषी, ( - षिन् । यौ० - धीमान्, मतिमान्, बुद्धिमान् बुधः, प्रबुद्ध:, व्यक्त:, विपश्चित् संख्यावान् ( - वत् ), " ३ - मत्, " सन् ( - त् ) ॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy