SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ देवकाण्डः २.] 'मणिप्रभा'व्याख्योपेतः १स्वरभेदस्तु कल्लत्वं स्वरे २कम्पस्तु वेपथुः ।। २२० ।। ३वैवण्यं कालिका४ऽथाश्रु बाष्पो नेत्राम्बु रोदनम् । अस्रमनु प्रलयस्त्वचेष्टते३त्यष्ट सात्त्विकाः ॥ २२१ ॥ ७धृतिः सन्तोषः स्वास्थ्यं स्या८दाध्यानं स्मरणं स्मृतिः। . स्मतिर्मनीषा बुद्धिीर्धिषणाज्ञप्तिचेतनाः ॥२२२ ॥ प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः । संवित्तिः शेमुषी दृष्टिः १०सा मेधा धारणक्षमा ॥ २२३ ॥ ११पण्डा तत्त्वानुगा १२मोक्षे ज्ञानं १३विज्ञानमन्यतः। १४शुश्रूपा श्रवणञ्चैवं ग्रहणं धारणं तथा ॥२२४ ।। १. 'स्वरमें अव्यक्त भाव होने का १ नाम हैं-स्वरभेदः ।। २. 'कम्पन' के २ नाम हैं—कम्पनम् , वेपथुः (पु)॥ ३. 'विवर्णता ( फीकापन.)'के २ नाम हैं-वैवय॑म् , कालिका ।। ४. 'आंसू'के ६ नाम हैं-अश्रु (न ) बाष्पम् (पु न ), नेत्राम्बु, रोदनम् , अस्रम् , अनु (न )॥ शेषश्चात्र-लोतस्तु दृग्जले । ५. 'मूर्छा'के २ नाम हैं-प्रलयः, अचेष्टता (+मोहः, मूर्छा )। . ६. पूर्वोक्त (२।२०८-२०६ ) 'शृङ्गार' आदि ६ रसोंके ये 'स्तम्भ' श्रादि ८ ( स्तम्भः, स्वेदः, रोमाञ्चः, स्वरभेदः, कम्पः, वैवर्ण्यम् , रोदनम् और प्रलयः ) 'सात्त्विक भाव' हैं ।। ७. 'धृति, धैर्य'के ३ नाम हैं-धृतिः (+धैर्यम् ), संतोषः, स्वास्थ्यम् ॥ ८. 'स्मरण'के ३ नाम हैं-श्राध्यानम् , स्मरणम् , स्मृतिः ।। ६. 'बुद्धि'के १६ नाम हैं-मतिः, मनीषा, बुद्धिः, धीः, धिषणा, शप्तिः, चेतना, प्रतिभा, प्रतिपत् (-पद् ), प्रज्ञा, प्रेक्षा, चित् (-द् , स्त्री), उपलब्धिः, संवित्तिः, शेमुषी, दृष्टिः ॥ १०. 'धारण करनेवाली बुद्धि'का १ नाम है-मेधा ।। ११. 'तत्त्वानुगामिनी बुद्धि'का १ नाम है-पण्डा । १२. 'मोक्ष-विषयिणी बुद्धि'का १ नाम है-ज्ञानम् ॥ १३. 'विज्ञान' अर्थात् 'शिल्प-चित्रकलादि-विषयिणी बुद्धि'का १ नाम हैविज्ञानम् ॥ - १४. 'बुद्धि'के ८ गुण हैं, उनके क्रमशः पृथक-पृथक् १-१ नाम हैंशुश्रषा ( सुननेकी इच्छा ), श्रवणम् (सुनना ), ग्रहणम् ( ग्रहण करना, लेना), धारणम् (धारण किये हुएको नहीं भूलना), ऊहः (युक्तिसंगत
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy