SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ६६ अभिधानचिन्तामणिः १ बुद्धस्तु सुगतो धर्मधातु त्रिकालविज्जिनः । बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ १४६ ॥ पञ्चज्ञानः पडभिज्ञो दाशार्हो दशभूमिगः । चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ १४७ ॥ द्वादशाक्षो दशबलत्रिकाय: श्रीघनाऽद्वयौ । समन्तभद्रः सङ्गुप्तो दयाकूर्ची विनायकः ॥ १४८ ॥ मारलोकख जिद्धर्मराजो विज्ञानमातृकः । महामैत्रो मुनीन्द्र २बुद्धाः स्युः सप्त ते त्वमी ॥ १४६ ॥ त्रिपश्य शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः । काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ।। १५० ।। तथा राहुलसूः सर्वार्थसिद्धो गोतमान्वयः । मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ।। १५१ ।। वज्रजित् वज्रतुण्डः, पक्षिस्वामी ( - मिन् । + पक्षिराज: ), काश्यपि:, स्वणंकायः, तार्यः, कामायु:, गरुत्मान् ( - रमत् ), सुधाहृत् ॥ शेषश्चात्र - गरुडस्तु विषापहः । पक्षिसिंहो महापक्षो महावेगो विशालकः । उन्नतीशः स्वमुखभूः शिलाऽनीहोऽहिभुक् च सः ।। १. 'बुद्धदेव'कं ३२ नाम हैं--बुद्ध:, सुगतः, धर्मधातुः, त्रिकालवित् (- विद ), जिनः, बोधिसत्त्वः, महाबोधि:, आर्य:, शास्ता ( - स्तृ ), तथागत:, पञ्चज्ञान:, षडभिज्ञः, दाशार्हः, दशभूमिगः, चतुस्त्रिशज्जातकज्ञः, दशपारमिताघर:, द्वादशाक्षः, दशबल:, त्रिकायः, श्रीघनः, अद्वयः समन्तभद्रः, संगुप्तः, दयाकूर्चः, विनायकः, मारजित्, लोकजित् खजित्:, धर्मराजः विज्ञानमातृकः, महामैत्रः, मुनीन्द्र: (+मुनिः ) ॥ शेषश्चात्र - बुद्धे तु भगवान् योगी बुधो विज्ञानदेशनः | महासत्त्व लोकनाथ बोधिरहन् सुनिश्चितः || गुणान्धिविगतद्वन्द्वः | २. 'बुद्ध' ७ हैं, उनमें से ६ तकका क्रमशः १ - १ नाम यह है -- विपश्यी ( - श्यिन् ), शिखी ( - खिन् ), विश्वभूः, क्रकुच्छन्दः, काञ्चनः, काश्यपः । ३. 'सातवें 'बुद्ध' के ८ नाम हैं- शाक्यसिंह: ( + शाक्य : ), अर्क - बान्धवः, राहुलसूः, सर्वार्थसिद्ध: ( +सिद्धार्थ:, ) गोतमान्वयः, मायासुतः, शुद्धोदनसुतः ( यौ० - शौद्धोदनि:, ), देवदत्ताप्रजः ॥ १. 'बुद्ध' स्यान्यनामानि - पञ्चज्ञानः, षडभिज्ञः, दशभूमिगः, चतुस्त्रिशब्नातकज्ञः, दशपारमिताधरः, दशबलः, मारजित् ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy