SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः . . १मणिः स्यमन्तको हस्ते २भुजमध्ये तु कौस्तुभः । ३वसुदेवो भूकश्यपो दिन्दुरानकदुन्दुभिः ॥ १३७ ।। ४रामो हली मुसलिसात्वतकामपालाः सङ्कर्षणः प्रियमधुबेलरौहिणेयौ। रुक्मिप्रलम्बयमुनाभिदनन्तताल लक्ष्मैककुण्डलसितासितरेवतीशाः ॥ १३८ ।। बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः । ५मुसलं त्वस्य सौनन्दं हिलं संवर्तकाह्वयम् ॥ १३६ ॥ .. लक्ष्मीः पद्मा रमा या मा ता सा श्रोः कमलेन्दिरा। हरिप्रिया पद्मवासा क्षीरोदतनयाऽपि च ।। १४० ॥ .. ८मदनो जराभीरुरनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः। . मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दपेककामहृच्छयाः ॥ १४१ ।। १. 'विष्णु भगवान्के हाथमें स्थित मणि'का १ नाम है-स्यमन्तकः ।। २. 'विष्णु भगवान्के वक्षःस्थलमें स्थित मणि'का १ नाम है-कौस्तुभः । ३. 'वसुदेव' ( कृष्ण भगवान्के पिता )के नाम हैं-वसुदेवः, भूकश्यपः, दिन्दुः, अानकदुन्दुभिः ॥ ४. 'बलरामजी'के २१ नाम है--रामः, हली, मुसली (२-लिन् ), सात्वतः, कामपालः, संकर्षणः, प्रियमधुः, . बलः, रौहिणेयः, रुक्मिभित्, प्रलम्बभित्, यमुनाभित् (३-भिद् । यौ-रुक्मिदारणः, प्रलम्बघ्नः, कालिन्दीकर्षणः, कालिन्दीभेदन:, ...), अनन्तः, ताललक्ष्मा (-दमन् ), एककुण्डलः, सितासितः, रेवतीशः (+रेवतीरमणः ), बलदेवः, बलभद्रः, नीलवस्त्रः (+नीलाम्बरः), अच्युताग्रजः ॥ शेषश्चात्र-बलभद्रे तु भद्राङ्गः फालो गुप्तचरो बली । प्रलापी भद्रचलनः पौरः शेषाहिनामभृत् ॥ ५. 'बलरामजीके मुसल'का १ नाम है-सौनन्दम् ॥ ६. 'बलरामके हल'का १ नाम है-संवर्तकम् ॥ ७. “लक्ष्मीजी के नाम हैं-लक्ष्मीः , पद्मा, रमा, ई., श्रा (+या, मा, ता, सा, श्रीः, कमला, इन्दिरा, हरिप्रिया, पद्मवासा (+पद्मालया ), क्षीरोदतनया ॥ शेषश्चात्र-लदम्यान्तु भर्भरी विष्णुशक्तिः क्षीराब्धिमानुषी । ८. 'कामदेव'के २० नाम हैं--मदनः, जराभीरुः, अनङ्गः, मन्मथः, कमनः, कलाकेलि:, अनन्यजः, अङ्गजः, मधुदीपः, मारः, मधुसारथिः, स्मरः,
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy