SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ देवकाण्ड: २] 'मणिप्रभा'व्याख्योपेतः यदुनाथो गदाशाङ्ग चक्रश्रीवत्सशङ्खभृत् । १मधुधेनुकचारगूरपूतनायमलार्जुनाः ।। १३३ ॥ झालनेमिहयग्रीवशकटारिष्टकैटभाः । कंसकेशिमुराः साल्वमैन्द द्विविदराहवः ।। १३४ ॥ हिरण्यकशिपुर्वाणः कालियो नरको बलिः । शिशुपालश्चास्य वध्या रवैनतेयस्तु वाहनम् ।। १३५ ।। इशङ्खोऽस्य पाश्चजन्यो४ऽङ्कः श्रीवत्सो ५ऽसिस्तुनन्दकः । गदा कौमोदकी ७चापं शाङ्ग चक्रं सुदर्शनः ॥ १२६ ॥ . शतानन्दः शरश्चापि यवनारिः प्रमर्दनः ।। यज्ञनेमिर्लोहिताक्ष एकपाद् द्विपदः कपिः । एकशृङ्गो यमकील: आसन्दः शिवकीर्तनः ।। शर्वशः श्रीवराहः सदायोगी सुयामुनः । १. विष्णु भगवान् के वध्यों ( मारने योग्य शत्रों ) का १-१ नाम है ये २३ हैं-मधु:, धेनुकः, चाणूरः, पूतना ( स्त्रो), यमलार्जुनः, कालनेमिः, ह्यग्रीवः, शकटः, अरिष्टः, कैटभः, कंस:, केशी (-शिन् ), मुरः, शाल्मा, मन्दः, द्विविदः, राहुः, हिरण्यकशिपुः, बाणः, कालियः, नरकः, बलिः, शिशुपालः, ( यौ०--मधुमथनः, धेनुकध्वंसी-सिन् , चाणूरसूदनः, पूतनादूषण:, यमलार्जुनभञ्जनः, कालनेमिहरः, हयग्रीवरिपुः, शकटारिः, अरिष्टहा- हन् , कैटभारिः, कंसजित् , केशिहा-हन् , मुरारिः, साल्वारिः, मैन्दमर्दनः, द्विविदारिः, राहुमूर्धहरः, हिरण्यकशिपुदारण:, बाणजित् , कालियदमनः, 'नरकारिः, बलिबन्धनः, शिशुपालनिषूदनः,...""भी 'विष्णु भगवान के नाम होते हैं )। ... २. विष्णु भगवान्'का वाहन 'वैनतेयः', अर्थात् 'गरुड़' है ।। (अतः 'यो-गरुडगामी--मिन् , गरुडवाहनः, गरुडरथः,..........'नाम भी 'विष्णुभगवान् के होते हैं ) । ३ 'विष्णु भगवान् के शङ्ख'का १ नाम है-पाञ्चजन्यः ।। ५. 'विष्णु भगवान्के अङ्क (हृदयस्थ चिह्न )का १ नाम हैश्रीवत्सः ॥ ६. 'विष्णु भगवान्की तलवार'का १ नाम है-नन्दकः ॥ ७. 'विष्णु भगवान् की गदा'का १ नाम है-कौमोदकी । ८. विष्णु भगवान्के धनुष'का १ नाम है-शाङ्गम् ॥ ६. 'विष्णु भगवान्के चक्र'का १ नाम है-सुदर्शनः (पु+पु न )॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy