SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ अभिधानचिन्तामणिः दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः। .. त्रिविक्रमो जहुँचतुर्भुजी पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥१३०॥ मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रशशबिन्दुवेधसः । पृश्निशृङ्गधरणीधरात्मभूपाण्डवायनसुवर्ण बिन्दवः ॥१३१ ।। श्रीवत्सो देवकीसुनुगोपेन्द्रो विष्टरश्रवाः । सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ १३२ ॥ श्रात्मभूः, पाण्डवायनः, मुवर्णबिन्दुः, श्रीवत्सः, देवकीसूनु: (+देवकीनन्दनः,...), गोपेन्द्रः, विष्टरश्रवाः (-इस ), सोमसिन्धुः, जगन्नाथः, गोवर्धनधरः, यदुनाथः, गदाभृत् , शाङ्गभृत् , चक्रभृत् , श्रीवत्सभृत् , शङ्खभृत् (यौ०-गदाधरः, शाङ्गी (-ङ्गिन् ), चक्रपाणिः; श्रीवत्साङ्कः, शङ्खपाणि:,..)॥ शेषश्चात्रनारायणो तीर्थपादः पुण्यश्लोको बलिन्दमः। उरुक्रमोरुगायौ च तमोघ्नः श्रवणोऽपि च ॥ उदारथिलतापर्णः सुभद्रः पांशुजालिकः । चतुव्यूहो नवव्यूहो नवशक्तिः . षडङ्गजित् ।। द्वादशमूलः शतको दशावतार एकटक । हिरण्यकेशः सोमोऽहिस्त्रिधामा त्रिककुत् त्रिपात् ॥ मानञ्ज रः पराविद्धः पृश्निगर्भोऽपराजितः । हिरण्यनाभः श्रीगर्भो .वृषोत्साहः सहस्रजित् ।। ऊर्ध्वकर्मा यज्ञधरो . धर्मनेमिरसंयुतः। पुरुषो योगनिद्रालु: खण्डास्यः शलिकाजितौ ॥ कालकुएटो वरारोहः श्रीकरो वायुवाहनः । . वर्धमानश्चतुर्दष्ट्रो नृसिंहवपुरव्ययः ॥ कपिलो भद्रकपिलः सुषेणः समितिञ्जयः । कतुधामा वासुभद्रो बहुरूपो महाक्रमः ॥ विधाता धार एकाङ्गो वृषाक्षः सुवृषोऽक्षजः । ___ रन्तिदेवः सिन्धुवृषो जितमन्यवृकोदरः ।। पहुशृङ्गो रत्नबाहुः पुष्पहासो महातपाः। . लोकनाभः सूक्ष्मनाभो धर्मनाभः पराक्रमः ।। पद्महासो महाहंस: पद्मगर्भः सुरोत्तमः। शतवीरो महामायो ब्रह्मनाभः सरीसृपः ।। बृन्दाकोऽधोमुखो धन्वी सुधन्वा विश्वभुक स्थिरः ।
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy