SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ८० अभिधानचिन्तामणिः द्वादशाक्षो महातेजाः कुमारः परमुखो गुहः। विशाखः शक्तिभृत् क्रौञ्चतारकारिः शराग्निभूः ।। १२३ ॥ १भृङ्गी भृङ्गिरिटिगिरीटि ड्यस्थिविग्रहः । २कूष्माण्डके केलिकिलो ३नन्दीशे तण्डुनन्दिनौ ।। १२४ ॥ (-रिन् ), गङ्गासुतः, उमासुतः, कृत्तिकासुतः ( यौ०- गाङ्गेयः, पार्वतीनन्दनः, बाहुलेयः, कार्तिकेयः,....), द्वादशाक्षः, महातेजाः (-जस् ), कुमारः, षण्मुखः, गुहः, विशाखः, शक्तिभृत् ( यौ०-शक्तिपाणि:,..."), क्रौञ्चारिः, तारकारिः (यौ.- क्रौञ्चदारणः, तारकान्तकः,......), शरभूः, · अग्निभूः ( यौ०-शरजन्मा, अग्निजन्मा, २-न्मन् ,....::)॥ शेषश्चात्र-स्कन्दे तु करवीरकः। सिद्धसेनो वैजयन्तो बालचर्यो दिगम्बरः ।। - १. 'भृङ्गी'के ५ नाम हैं-भृङ्गी (-ङ्गिन् ), भृङ्गिरिटिः, भृङ्गिरीटि:, नाडीविग्रहः, अस्थिविग्रहः ॥ शेषश्चात्र-भृङ्गी तु चर्मी। ' २. 'कूष्माण्डक' ( शिवजीके गणमें रहनेवाले पिशाच-विशेष )के २ नाम हैं-कूष्माण्डकः, केलिफिलः ।। ३. 'नन्दी'के ३ नाम हैं-नन्दीशः, तण्डुः, नन्दी (-न्दिन् ) । विमर्श-पूर्वोक्त ( २।१२४ ) भृङ्गी .आदि शिवजीके 'गण-विशेष' हैं; इनके अतिरिक्त उनके और भी गण हैं, जिनके नाम ये हैं-महाकाल:, बाणः, लूनबाहुः, वृषाणकः, वीरभद्रः, धीराजः, हेरुकः, कृतालकः, चण्ड:, महाचएडः, कुशाण्डी (-एडन् ), कङ्कणप्रियः, मज्जनः, उन्मज्जनः, छागः, छागमेषः, महाघसः, महाकपालः, आलानः, सन्तापनः, विलापनः, महाकपोलः, ऐलोजः, शङ्खकर्णः, खरः, तपः, उल्कामाली (-लिन ), महाजम्भः, श्वेतपादः, खरोण्डकः, गोपालः, ग्रामणीमालुः, घण्टाकर्णः, करन्धमः, कपाली (-लिन् ), जम्भकः, लिम्पः, स्थूलः, अकर्णः, विकर्णकः, लम्बकर्णः, महाशीर्षः, हस्तिकर्णः, प्रमर्दनः, ज्वालाजिह्वः, धमधमः, संहातः, क्षेमकः, पुलः, भीषक:, ग्राहकः, सिस्नः, धीरुण्डः, मकराननः, पिशिताशी (-शिन् ), महाकुण्डः, नखारिः, अहिलोचनः, कूणकुच्छः, महाजानुः, कोष्ठकोटि:, शिवङ्करः, वेताल:, लोमवेतालः, तामसः, सुमहाफपिः, उत्तङ्गः, गृध्रजम्बूकः, कण्डानकः, कलानकः, चर्मग्रीवः, जलोन्मादः, ज्वालावक्त्रः, विहुण्डनः, हृदयः, वर्तुल:, पाण्डुः, भुण्डि :,.....॥
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy