SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ देवकाण्ड: २ ] 'मणिप्रभा' व्याख्योपेतः १ तस्याः सिंहो मनस्तालः २सख्यौ तु विजया जया ॥ ११६ ॥ ३ चामुण्डा चर्चिका चर्ममुण्डा मार्जारकणिका । कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ १२० ॥ ४ हेरम्बो गणविघ्नेशः पशुपाणिर्विनायकः । द्वौमातुरो 'गजास्यैकदन्तौ लम्बोदराखुगौ ॥ १२१ ।। ५.स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः । मा ब्रह्मचारी गङ्गोमाकृत्तिकासुतः || १२२ ।। ५६ कालायनी विशालाक्षी किराती गोकुलोद्भवा ॥ एकानसी नारायणी शैला शाकम्भरीश्वरी । प्रकीर्णकेशी कुण्डा च नीलवस्त्रोमचारिणी || श्रष्टादशभुजा पौत्री शिवदूती यमस्वसा । सुनन्दा विकचा लम्बा जयन्ती नकुला कुला || विलङ्का नन्दिनी नन्दा नन्दयन्ती निरञ्जना | कालञ्जरी शतमुखी विकराला करालिका || विरजा: पुरला नारी बहुपुत्री कुलेश्वरी ! · कैटभी कालदमनी दर्दुरा कुलदेवता || रौद्री कुन्दा महारौद्री कालङ्गमा महानिशा । बलदेवस्वसा पुत्री हीरी क्षेमङ्करी प्रभा ॥ मारी हैमवती चापि गोला' शिखरवासिनी । १. 'पार्वतीके वाहन सिंह'का १ नाम है - मनस्तालः ॥ २. 'पार्वतीकी सखियों' का १-१ नाम है विजया, जया ॥ ३. 'चामुण्डा देवी' के ८ नाम हैं- चामुण्डा, चचिका, चर्ममुण्डा, मार्जारकर्णिका, कर्णमोटी, महागन्धा, भैरवी, कपालिनी । शेषश्चात्र – चामुण्डायां महाचण्डी चण्डमुण्डाSपि । --- ४. 'गणेश' के ८ नाम हैं - हेरम्बः, गणेशः, विघ्नेश: ( यौ० प्रमथाधिपः, विघ्नराज:,), पशुपाणि: ( यौ० ० - पशुधरः, "), विनायकः, द्वैमातुरः, गजास्य: ( + गजाननः, गजवदनः, दरः, श्राखग: ( यौ० - मूषिकरथः, मूषिकवाहनः, शेषश्चात्र – अथाखुगे । ), एकदन्तः, लम्बो ) ॥ पृश्निगर्भः पृश्निशृङ्गो द्विशरीरस्त्रिधातुकः । हस्तिमल्लो विषाणान्तः । ५. 'कार्तिकेय' के २१ नाम हैं - स्कन्दः, स्वामी ( - मिनू ), महासेनः, सेनानीः, शिखिवाहन : ( यौ० - मयूररथः, ), षाण्मातुरः, ब्रह्मचारी
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy