SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ देवकाण्ड: २ ] 'मणिप्रभा' व्याख्योपेतः -२ पुरी प्रभा ।। १०४ ॥ अलका वस्वोकसारा २सुतोऽस्य नलकूबरः । वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु ॥ १०५ ॥ द्युम्नं द्रव्यं पृक्थमृथं स्वमृणं द्रविणं धनम् । हिरण्यार्थी निधानं तु कुनाभिः शेवधिर्निधिः ॥ १०६ ॥ ५. महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव ॥ १०७ ॥ ६यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि । ७ किन्नरस्तु किम्पुरुपस्तुरङ्गवदनो मयुः ॥ १०८ ॥ शम्भुः शर्वः स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कुः । कण्ठेकालः शङ्करो नीलकण्ठः श्रीकण्ठोयौ धूर्जटिर्भीमभग ॥ १०६ ॥ १. 'कुबेर की पुरी' के ३ नाम हैं- प्रभा, अलका, वस्वोकसारा ॥ शेषश्चात्र - अलका पुनः । वसुप्रभा वसुसारा । २. 'कुबेर के पुत्र का १ नाम है - नलकूबरः ।। स्त्री पु ), सारम् (न | + पु ), पृक्थम् ऋक्थम्, स्वम् ( पु न ), हिरण्यम् अर्थः ॥ ३. 'धन' के १७ नाम हैं - वित्तम्, रिक्थम्, स्वापतेयम्, रा: (रै, विभवः, वसु ( न ), द्युम्नम्, द्रव्यम्, ऋणम्, द्रविणम् धनम् ( पु न ), , , ४. 'निधान' ( उत्तम खजाना ) के ४ नाम हैं - निधानम्, (पु), शेवधि: (पुं । + पुन ), निधि: ( पु ) || B कुनाभिः ५. महापद्म:, पद्म: ( पु । + पुन ), शङ्खः, मकरः, कच्छपः, मुकुन्दः, कुन्दः, नीलः, चर्चाः,—ये ६ 'निधियां' हैं । 'निधिः' शब्द पुंल्लिङ्ग है | विमर्श - जैन सिद्धान्त के अनुसार ६ निधियों के ये नाम हैं - नैसर्पः, . पाण्डुकः, पिङ्गलः, सर्वरत्नकः, महापद्मः कालः, महाकालः, माणवः, शङ्खः । उन्हीं के नामवाले उनके अधिष्ठाता देव हैं, 'पल्य' परिमाण श्रायुवाले नागकुमार वहाँ के निवासी हैं ॥ ६. 'यक्ष' के ५ नाम हैं- यक्षः, पुण्यजनः, राजा ( - जन्), गुह्यक:, वटवासी (-सिन् ) । ७. 'किन्नर' के ४ नाम हैं - किन्नरः, किम्पुरुषः, तुरङ्गवदनः, मयुः ॥ ८. 'शिवजी' के ७७ नाम हैं - शम्भुः शर्वः, स्थाणुः, ईशानः, ईश:, रुद्र:, उड्डीशः, वामदेव:, वृषाङ्कः, कण्ठे कालः, शङ्करः, नीलकण्ठः,
SR No.002275
Book TitleAbhidhan Chintamani
Original Sutra AuthorHemchandracharya
AuthorNemichandra Siddhant Chakravarti, Hargovind Shastri
PublisherChaukhamba Vidyabhavan
Publication Year1966
Total Pages566
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy