SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ (४६६) ततश्च - एतावद्भिमुहूर्तोशैः मण्डलच्छेद संचयः । प्रागुक्तश्चेल्लभ्यते तन्मुहूर्तेन किमाप्यते ॥६१३॥ वह त्रि राशि इस तरह है :- २१६६० मुहूर्तांश से पूर्वोक्त १०६८०० मंडल छेद की संख्या आती है तो एक मुहूर्त में क्या संख्या आती है । (६१३) सावादाधान्तिमयोः गुण्यतेऽन्तिम एककः । ससप्तषष्टया त्रिशत्या तादृग्रूपः स जायते ॥६१४॥ हतोऽनेन मध्यराशिश्चतस्रः कोटयो भवेत् । द्वे लक्षो षण्णवतिश्च सहस्राः षट् शतानि च ॥६१५॥ तस्याद्यराशिनी भागे लब्धा भानां लवात्मिका । अष्टादशशती पंचत्रिंशा मुहूर्तजा गतिः ॥६१६॥ सर्वप्रथम त्रि राशि लिखे - २१६६०, १०६८००, १ इसमें सवर्णारूप के लिए अन्तिम संख्या को ३६७ आते है उसे १०६८०० द्वारा गुणा करे और २१६६० से भाग दे तो १०६८००४३६७=४,०२६६६००२१६६०=१८३५ आता है यह नक्षत्रों की अंशात्मक मुहूर्त गति आती है।। (६१४-६१६) "इति दिग्योगः तत्प्रसंगात् सीमा विष्कम्भादिनिरूपणं च ॥" इस तरह से दिग्योग नामक आठवां द्वार समझना और साथ में ही प्रसंग पर सीमा तथा विष्कम्भ आदि का भी निरूपण किया। ब्रह्मा विष्णुर्वसुश्चैव वरूणाजाभिवृद्धयः । पूषाश्वश्च यमोऽग्निश्च प्रजापतिस्ततः परम् ॥६१७॥ सोमा रूद्रोः दितिश्चैव बृहस्पतिस्तथा परः । सर्पो परः पितृनामा भगोऽर्यमाभिधोऽपि च ॥६१८॥ सूरस्त्वष्टा तथा वायुरिन्द्राग्नी एकनायकौ । मित्रेन्दु नैऋता आपो विश्वदेवास्त्रयोदश ॥६१६।। अभिवृद्धरहिर्बुध इत्याख्यान्यत्र गीयते । सोमश्चन्द्रो रविः सूरः ईदृशाख्या परे सुराः ॥६२०॥ बृहस्पति रपि प्रसिद्धो ग्रह एव अभी अभिजिदादीनामुडूनामधिपाः स्मृताः। येषु तुष्टषु नक्षत्रतुष्टी रूष्टेषु तद्रुषः ॥६२१॥ कुलकम्॥
SR No.002272
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorPadmachandrasuri
PublisherNirgranth Sahitya Prakashan Sangh
Publication Year2003
Total Pages572
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy