SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ (४८७) नक्षत्रार्ध मण्डलानां सम्पूर्ण युग वर्तिनाम् । पंचत्रिंशत्समधि कैर्यद्यष्टादशभिः शतैः ॥५२५॥ अष्टादश शती त्रिंशाहोरात्राणामवाप्यते । द्वाभ्यामर्धमण्डलाभ्यां किमाप्यते तदा वद ॥५२६॥ अत्रान्त्यराशिना राशौ मध्यमे गुणिते सति । त्रि सहस्त्री षट्शती च जाता षष्टयधिका किल ॥५२७॥ पंचत्रिंशतसमधिके नाष्टादश शतात्मना । आद्येन राशिना भागे रात्रिंदिवमवाप्यते ॥५२८॥ अष्टादशशती शेषा पंचविंशतियुक् स्थिता । मुहूर्तानयनायैषा त्रिंशता गुणिताभवत् ॥५२६॥ चतुः पंचाशत्सहस्रा सार्द्धा सप्तशतीति च । एषां भागेष्टादशभिः पंचत्रिंशद्युतैः शतैः ॥५३०॥ लब्या मुहूर्ता एकोनत्रिंशत् ततोऽपवर्तनम् । छेद्य छेदकयोः राश्योः पंचभिः तौ ततः स्थितौ ॥५३१॥ सप्ताढया त्रिशती भाज्यो भाजकः सप्तषष्टि युक् । • त्रिशती येऽत्र लब्धाश्चैकोनंत्रिंशत् मुहूर्त काः ॥५३२॥ सम्पूर्ण युगवर्ती १८३५ नक्षत्रार्ध मंडल से यदि १८३० अहोरात्रि होती है, तो दो अंर्ध मंडल से कितनी अहोरात्रि होती है ? इसके लिए १८३५, १८३०, २ इस तरह त्रि राशि लिखना चाहिए अत: १८३०x२/१८३५ अहो रात ३६६०१८३५ अर्थात् १ १८२५/१८३५ अहोरात होती है इसमें १८२५/१८३५ अहोरात के मुहूर्त निकालने के लिए १८२५ को ३० से गुणा करके १८३५ से भाग देने से याने १८२५४३०-५४७५०१८३५ = २६ १५३५/१८३५ छेद छेदन करने २६३०७/३६७ मुहूर्त आता है। उसमें एक दिन रात के ३० मुहूर्त मिलाने से ५६३०७/३६७ भाज्य भाजक आजाते हैं । (५२५ से ५३२) त्रिंशन्मुहूर्तरूपेऽअहोरात्रे पूर्वागतेऽन्विताः । ' ते मुहूर्ताः स्युरेकोनषष्टी राशिरसौ पुनः ॥५३३॥ गुण्यतेभाग साम्याय सप्तषष्टिसमन्वितैः । त्रिभिः शतैः क्षिप्यतेऽस्मिन् सप्ताढयांश शतत्रयी ॥५३४॥
SR No.002272
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorPadmachandrasuri
PublisherNirgranth Sahitya Prakashan Sangh
Publication Year2003
Total Pages572
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy