________________
द्वितीयं श्रीयतीन्द्र विजयाष्टकम्
यतीनां राजानो जिनरचितमार्गानुसरणाः, कृपापारावारा जिनसमुदयावाप्तिविषयाः। विजेतारः पीताम्बरधरमुनीनां सुमहसा, स्वतंत्रा जीयासुर्गणधरमनीषा इव पराः ॥१॥
श्रीमान् धर्मधुरन्धरो धृतियुतो विद्वझनैस्सेवितो, निर्दपः सुविनायको गणधरो विख्यातकीर्तिः क्षितौ। श्राद्धानां प्रियकारकोऽस्ति महतां विद्यानिधेर्वारिधि; दीव्याच्छीमुनिराज राजमुकुटो श्रीमान् यतीन्द्रो मुनिः ॥२॥
व्याख्यान वाचस्पतिरेव धीरः,
गम्भीरतावाधिरिवापरश्च। राद्धान्ततत्त्वार्थ निषणमेधो,
जीयाद् मुनीन्द्र प्रवरो यतीन्द्रः ॥३॥ राजेन्द्र सूरिश्वर एव विद्वान, ___गुरुदयालुः परमार्थ बुद्धिः। आराधितो येन मुनीश्वरेण,
भक्त्या महत्या परित्यक्तकामः ॥४॥ ज्ञाने परः कोविदहेमचन्द्रः,
उदारचेता महनीयकीर्तिः। गृहीतकार्य न जहाति कामं,
उद्योगशाली जयताद् यतीन्द्रः ॥५॥
(२०)