SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ 46 न्यायमञ्जरी [सामान्यस्य पदार्थान्तरसंसर्गित्वोपपत्तिः ] बाह्ये च वस्तुनि शब्दान्तरोपनीयमानभावाभावसम्बन्धाद्यपि न न युज्यते। सर्वस्य गौरित्यादिशब्दजनितस्य ज्ञानस्यास्तित्वाद्यनपेक्ष्य* मान्यमात्रविषयत्वात्। आकाङमानिराकरणाय अस्तिनास्तिपदान्तरं प्रयुज्यमान सम्बन्ध्यते। नियतरूपता निश्चितनिजरूपे वस्तुनि वस्त्वन्तरस्य व्यवच्छेदनिबन्ध ना सिध्यत्येव ; घटो घट एव, न पट . इति। नैतापता तदपोह एव' प्रत्याय्यो भवतीत्यलमतिक्षोदेन ! [जातिसमर्थनोपसंहारः] बाह्यार्थविषय एवं व्यवहारो घटत इत्ययं कस्मात् ? दृश्यविकल्प्यावावेकीकृत्य प्रवर्तते पुरुषः ॥ एकीकारश्च कीदृक् ? यदि पृथन रतिः, तहि मूर्छाद्यवस्था साम्यं, तत्र प्रवृत्तिः कथमथ किमपि 'प्रस्फुरत्यर्थरूपम् । तत् दृश्यं चेत् , अपोहव्यवहतिरफलाऽथ द्वितीयं चकास्ति स्वेनाकारेण तस्मिन् सति सुनिपतिते चेष्टते कः सचेताः ? स्फुरति यदि विकल्प्यं दृश्यरूपेण कामं . स भवति विपरीतप्रत्ययो नाविवेकः। न वितथमतिबीजं विद्यते चेह किंचित न च रविकरनीरज्ञप्तिवद्वाधिका धीः ॥ * शब्दानुमाने हि सामान्यमुखेनैव प्रवर्तेते ॥ + निबन्धना नियतरूपता-इत्यन्वयः॥ * एवं कपितेनैवापोहेन ॥ __न युज्यते-ख, ' नमिष्यते एव-ख, " स्यात्प्रवृत्त्यर्थरूपम्-ख. तदपोय-ख, ' प्रत्ययो-वं,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy