SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ 712 न्यायमञ्जरी अथ पूर्वपाक्षिकः दूषणाभासवादिनं दोषप्राप्तं उत्तरपाक्षिकं न निगृ. ह्णाति-तथापि तस्य दुरुत्तराप्रतिभव। न चान्यतरस्यापि जयः पराजयो वा निर्धार्यते। एकस्य दू'षणाभासवादित्वात् , इतरस्य च तदनु द्भावनात् ॥ __ [उक्ताक्षेपसमाधानम् ] अत्रोच्यते-न-अप्रतिभायाः सम्यक्साधनविषयत्वात्। सम्यक्साधने च प्रयुक्ते तदुत्तरस्याप्रतिपत्तिः अप्रतिभा भवति। साधनाभासे तु प्रयुक्ते तदाभासतानुभावनात् पर्यनयोज्योपेक्षणं भवति। अत्र तु साधनाभासवादी पर्यनुयोज्यः। स उपेक्षितः। तत्र सम्यक्साधनवादी तु अपर्यनुयोज्य एवेति विशेषः॥ यत्तु वस्तुवृत्तेन न कस्यचिदपि जयः पराजयो* वेति-तदेवमेव किन्तु जल्पे पुरुषशक्तिपरीक्षायामिदं निग्रहस्थानमुच्यते ॥ तदुद्धावयितापि यद्विकल्पितः-तत्राप्युच्यते-पूर्वपाक्षिकेण साधना भासे प्रयुक्ते, उत्तरपाक्षिकेण तस्मिस्तथात्वेनानुद्भाविते, प्राश्निकानाम. पृष्टानां वक्तुमवसराभावात्स एव साधनाभासवादी कदाचिद्वयात्यादेवं ब्रूयात्-'मयाऽस्य शक्ति जिज्ञासमानेन साधनाभासप्रयोगः कृतः, एष तु मूर्खः तं न जानाति' इति, तदा कथं न निगृह्यते। एतेन दूषणाभास. वाद्यपि व्याख्यातः॥ अथवा उभयाभ्यथिताः 'सभापति नियुक्ता वा प्राश्निकाः तथा 'कथ' यन्तो निगृह्णन्त्येव पर्यनुयोज्योपेक्षिणम्। साधनाभासवादिनो हि धूर्त. * कस्यापि पक्षस्याप्रतिष्ठापनात्। ततश्च जयः विषयदृष्टया ॥ 1 हू-ख, ए-ख ३ संभवन्ति-च, कि-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy