SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ 713 द्वादशमाह्निकम् तया तदभिधानम्। सम्यक्साधनम जानतः' अर्थसंशयाद्वा संभवति । उत्तर पाक्षिक स्य तु तदनुद्भावनं मोहादेवेति स एव पराजीयते ॥ [निरनुयोज्यानुयोगः] . __ अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः ___ * ॥ ५.२.२३॥ ... अनुज्झितयथोचितक्रम, उपपन्नवादिनं, अप्रमादिनमनिहाहमपि निगृहीतोऽसीति यो ब्रूयात् , स एवाभूतदोषो*द्भावनानिगृह्यते ॥ . [धर्मकीक्षेिपः] __ अत्राह-यदि तावदुत्तरपाक्षिकः पूर्वपाक्षिकमदुष्टसाधन वादिनम'. भूतैरेव दोषरभियुङक्ते, तथा सति भूतदोषोद्भावनस्योत्तरस्याप्रतिपत्तेः अप्रतिभयैव स निगृह्यताम, किं निरनुयोज्यानुयोगाय नूतन निग्रहस्थानपराजीयते । भूतंदोषाभियोगपक्षे तु पूर्वपाक्षिक एव साधनाभासयोगात् अनुयोज्य एव खल्वसौ न निरनुयोज्यानुयोगस्य विषयो भवितुमर्हति ॥ .. कथनेन। __ [उक्ताक्षेपसमाधानम् ] अत्रोच्यते-अहो नु खल्वयं तपस्वी पर्युदासस्य, प्रसज्यप्रतिषेधस्य .. च विशेषमपश्यन्नतिमात्रं मुह्यति। भूतदोषाप्रतिभानमन्यत् , अन्यच्चा· भूतदोषप्रतिभानम्। एकत्राप्रतिपत्तिः, इतरत्र विपरीतप्रतिपत्तिः । * अभूतेति-भविद्यमानेत्यर्थः ॥ वाक्य-च, उत्तरा-ख, 1 साधनात्-ख, । न्यूनता-ख. म-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy