SearchBrowseAboutContactDonate
Page Preview
Page 740
Loading...
Download File
Download File
Page Text
________________ द्वादशमाद्दिकम् ननु ! यद्यज्ञानसाम्येऽपि विषयभेदमाश्रित्य निग्रहस्थाननानात्वमित्यभिधीयते, तर्ह्यज्ञानप्रकारवैचित्र्यात् भेदान्तराण्यपि वक्तव्यानीति - उक्तमत्र सारसंग्रहविवक्षया द्वे एव निग्रहस्थाने - विप्रतिपत्तिः अप्रतिपत्तिश्चेति । इतरेतरविसदृशोदाहरण दिक्प्रदर्शनाय द्वाविंशतिभेदत्वमुच्यते । 'अवान्तर विशेषस्तु तदानन्त्यमभ्युपगम्यत एव । तथा च द्वाविंशतिवर्गे 'हेत्वाभासाश्र्व' इति पठितम् । ते च स्वरूपेणैव तावत्पंच- 'सव्यभिचारविरुद्धप्रकरणसमसाध्यसमातीतकाला हेत्वाभासा' इति । अवान्तरभेदाश्च* तेषामतिबहवः सन्त्येव । इह त्वेकमेव तन्निग्रहस्थानमादिष्टं 'हेत्वाभासाच यथोक्ताः' इति । तस्मादित्थं समासव्यासवर्णनात् अलं पदे पदे पर्यनुयोगेनेति ॥ [ अप्रतिभा ] उत्तरस्याप्रतिपत्तिरप्रतिभा ॥ ५.२.१९ ॥ परपक्षे गृहोतेऽपि तस्मिन्नुत्तराप्रतिमानमप्रतिभा नाम प्रतिवादिनो निग्रहस्थानं भवति । अज्ञानादिभ्यो भिन्नताऽस्य 'दशि' तैव । रपि चैतदनुमन्यत एव निग्रहस्थानम् ॥ कीर्ति सदसि प्रतिवादी कथमासीत ? ननु ! उत्तरमप्रतिपद्यमानः यत्किचिद्विकत्थमानः । तद्यथा * असिद्धिविशेषा बहवः ॥ + वस्तुतस्त्विमपि अर्थान्तरमेव । मध्यस्थैर्घोषणीया ॥ 1 707 वर्ण - ख. किन्तु स्वेदसंरंभ भूनिरीक्षणादावप्रतिभा
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy