SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ 700 न्यायमञ्जरी कथात्मके वस्तुनिर्गयफले नेष्यत एव। जल्पेऽपि नियमा भ्युपगमेन वदतो वादिनः इदं निग्रहस्थानम्। यो हि न मया, आवाभ्यां वा साधनमधिकमभिधेयम् , उदाहरणं वेति नियम्योद्ग्राहयति, स एव तथा निगृह्यते, नान्य इति ॥ एतच्च कोतिनाऽप्येवमेव कथितम्-*'प्रपंचकथायां तु न दोषः, इति ॥ . __[ अस्य दोषस्वतदभावपक्षौ ] अपर आह-नियमाभ्युपामेऽपि नायं दोषः, प्रतिपतिढिम्ने तदभि धानादिति-तदयुक्तम्-अभ्युपगतनियमत्यागादसौ निग्रहा) भवेत् । कश्चायं प्रतिपत्तिद्रढिमा ? प्रथमप्रयुक्तस्य हि हेतोः 'मृदुप्रतिपत्तिका रिणः हेतुत्वमेव न स्यात् । उत्पन्नस्य प्रत्ययस्य पुनरुत्पादनं युक्तम् । 'तत्र न पूर्वहेतु रद्र ढिम्ने । नाप्युत्तरो द्रढिम्ने। तस्मानियमाभ्युपगमेऽ. धिकाभिधानं दोष एव ॥ अपरं मतम्-अकृतनियमस्यापि दोष एव। प्रपंचकथायामध्ये केन हेतुना दृष्टान्तेन वा कृते निर्णये द्वितीयस्य वैयर्थ्यात्। निर्णीतस्य निर्णयानुपपत्तेः । अनिर्णयकारिणश्च प्रथमस्य हेतोः प्रयोगानहत्वादिति ॥ [पुनरुक्तम् ] शब्दार्थयोः पुनरुच्चारणं पुनर्वचनमन्यत्रानुवादात् ॥ ५.२.१४ ॥ * पूर्वोक्तरीत्या नियमाद्यकरणेन प्रवृत्ता कथा प्रपंचकथा ॥ 1 -ख. . सा-ख, च, ' अदृढ-ख, तन्न-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy