SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ 687 द्वादशमाह्निकम् सिद्धत्वे वा गुणव्यतिरिक्तद्रव्यवादिनो हि भेदेनाग्रहण' मसिद्धो हेतुः । साध्यविपर्ययसाधनत् विरुद्ध इति । अतो हेत्वाभासग्रहणेन गतार्थत्वात् न पृथग्वक्तव्यमिदं निग्रहस्थानम् ॥ [ उदाहरणान्तरस्याप्यसाधुत्वम् ] यत् अन्यदन्यैरुदाहरणमभाणि 'नित्यः शब्दः सर्वस्यानित्यत्वात् इति तदप्यसाधु- वैधर्म्यदृष्टान्तस्यानेन प्रकारेण कुशिक्षितैरभिधानात् । तथा हि- सर्वशब्दोऽत्र सावयववचन इति निरवयवत्वं हेतुविवक्षितः - 'नित्यः शब्दः, निरवयवत्वात्' ' इति । तत्र वैधर्म्यदृष्टान्तः साध्याभावे हेतोरभाव प्रदर्शयता वक्तव्यम् - नित्यः शब्दः, अनित्य सर्वत्वात् - सावयवत्वात् इति । सोऽयमशिक्षितवैधर्म्यदृष्टांत प्रदर्शनप्रक्रमैः विपर्य - येण वैधर्म्यदृष्टान्त एव कथितः 'सर्वस्यानित्यत्वात्' इति । तदुक्तं - 'सहि दुष्टान्त एवोक्तः वैधर्म्येण सुशिक्षितैः' । इति । तस्मान्नेदमपि प्रतिज्ञाहेतुविरोधोदाहरणमिति ॥ [ धर्मकीर्तिदूषणपरिहार : ] 'अत्रोच्यते यदुक्तं - हेतोरसंभवान्नेदं निग्रहस्थानम् - इति - तदचारु - पंचम्यन्तनिर्दिष्टस्य हेतोः प्रदर्शितत्वात् । निरवद्यहेत्वभावात्तु यदि तदसंभव उच्यते, तहि हेत्वाभासव्याकरणमध्यकरणीयं भवेत् । पुरुषबुद्धिप्रमादनिबन्धन हे 'तु' प्रयोगस्तु तथाविधमप्यभिधानं संभवत्येव ॥ [ हेत्वाभासनिग्रहस्थानयो वैलक्षण्यम् ] यप्पुनरभ्यधायि – संभवन्नपि हेतुरयम् असिद्धविरुद्धयोरन्यतरो भवेत्, न दूषणान्तरमिति - तत्र ब्रूमः - सत्यमेतत् किन्तु हेतुस्वरूप 1 ग-ख, 2 3 मू-ख, त्वाभास-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy