SearchBrowseAboutContactDonate
Page Preview
Page 716
Loading...
Download File
Download File
Page Text
________________ द्वादशमा हिकम् 683 __सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता। तद्धानौ हीयते वादी तरंस्तामुत्तरो भवेत्' इति ॥ प्रतिदृष्टान्तधर्म च स्वदृष्टान्तेऽभ्युपगच्छन् उत्सृजत्येव प्रतिज्ञाम् । नित्यत्वं हि सामान्यवत घटस्यापि सहते। तंदृष्टान्तबाले'न शब्देऽपि सिषाधयिषतीति नूनमिदानी नित्यत्वमेव घटधर्मः शब्दे सिद्धयेदिति कथं तदनित्यत्वप्रतिज्ञाऽस्य न हीयते ॥ [ अकान्तिको द्भावनं नालम् ] यत्तूक्तं हेत्वाभासप्रयोग एव निग्रहनिमित्तम् , न प्रतिज्ञाहानिरितिस्यादेतदेवम् , *यदि द्वितीय वचसि व्यवस्थितेन प्रतिवादिना व्यभिचा. रोद्भावनया प्रत्यवस्थितो वादी तावत्येव विरमेत् । स तु तृतीये वचसि. वर्तमानः तदुद्धरणबुद्धया तथाविधमभिधत्ते, येन प्रतिज्ञां जहाति। अतश्च व्यभिचारपरिहरणलोभ भिहितातिदृष्टान्तधर्माभ्यनज्ञ वचनोप. नततदर्थप्रतिज्ञाहानिनिबन्धन एवास्य निग्रहो युक्तः, न हेत्वाभासप्रयोगकृत इति अयमेव मुख्यः प्रतिज्ञाहानेविषयः॥ [प्रतिज्ञान्तरम् ] प्रतिज्ञातार्थप्रतिषेधे धर्मे विकल्पात्तदनिर्देश: प्रतिज्ञान्तरम् ॥ ५.२.३ ॥ प्रतिज्ञातार्थप्रतिषेधे परेण कृते, तत्रैव धमिणि धर्मान्तरं साधनीय. वादिनः प्रतिसान्तरं मभिदधतो नाम निग्रहस्थानं भवति ॥ तावत्येव वादी यदि विरमेत , तदा रयादेतदेवम् इत्यन्वयः॥ 1 धे-खः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy