SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ 677 द्वादशमाहिकम् दशितवानाचार्यः। स चान्तेवासिनं बोधयितुमेवमुपा दिशदनेन पथा प्रवर्तेत भवान , अन्येन मा प्रतिष्टेति ॥ [षट्पक्ष्युपदेशफलम् ] वाच्यमुत्तरमतो निरवा जातिवादिनमपि प्रति तज्ज्ञः। कश्मलोत्तरगिरा न तु कार्या पक्षषट्कपरिकल्पनगोष्ठी ॥ यादृग्यज्ञो बलिरपि तथेत्येवमादाय बुद्धौ यस्तु ब्रूयात्कलुषमफलस्तस्य शुद्धोऽपि हेतुः । 'षट्मक्षादिप्रसरणपरिम्लानकान्तिन बुद्धि शक्तः स्वार्थे जनयितुमसावनतः प्राश्निकानाम् ॥ [ जातिपरीक्षोपसंहारः] इतीदं व्याख्यातं निजसरणिसाङकर्यरहितं स्वरूपं जातीनां स्फुटमिह चतुविशतिविधम् । अमूषां तत्त्वज्ञः परविरचितानां परिहतौ स्वयं चोपन्यासे न हि सदसि संमुह्यति नरः॥ - - इति जातिपरीक्षा - - [निग्रहस्थानपरिक्षा ] जात्यनन्तरं निग्रहस्थानोद्देशात् तल्लक्षणप्रतिपादनार्थमाहविप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् ॥ १.२.६० ॥
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy