SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ 670 न्यायमञ्जरी किंचदृष्टान्ते साध्यसाधनभावेन प्रतिज्ञातस्य धर्मस्य हेतुत्वात्तस्य चोभयथा भावान्नविशेषः ॥ ५.१.३५ ॥ न हि साधर्म्यमात्रं साधनं भवनि, अपि तु दृष्टान्तर्धामण्यवधृतसामभ्यं साधभ्यं वैधयं वा। तथाविधं चेत् सर्वभावानामस्ति, भवतु तेषा'मप्य'नित्यत्वम्, को "द्वेषः ? नास्ति चेत्, कोऽयमतिप्रसङगः। न हि दृष्टान्तर्मिणि प्रज्ञातसामर्थ्य साधर्म्यमुभयथा भवति-पक्षान्तरं स्पृशति । तेन साधर्म्यविशेषस्य हेतुत्वात् तस्य च सर्वत्रासंभवात् नं सर्वा नित्यत्वय् । *अविशेषसमायां च जातौ यत् समाधा'नमुक्तं, तदिहापि वक्तव्यमिति ॥ [नित्यसमः] नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेनित्यसमः ।।५-१-३६॥ ___अनित्य वाख्य साध्य धर्म स्वरूपविकल्पनेन' शब्दनित्य वापादनं नित्यसमः प्रतिषेधः। 'अनित्यः शब्दः' इति प्रतिज्ञाते 'हि' जातिवादी विकल्पयति-'किमिदमनित्यत्वं शब्दस्य नित्यम् , अथानित्यम्' इति ; यदि तावदनित्यम् , तथ् कदाचित् प्रच्यवेत। तत्प्रच्युतेः नित्यः शब्दः । अथ नित्यमनित्यत्वम् ' तहि धर्मस्य नित्यत्वात् , तस्य च निराधारस्यानु. पपत्तेः तदाश्रयस्य शब्दस्यापि निस्य:वम्। अनित्यत्वे हि, शब्दे विनाष्टे तदाधारो धर्मः क्व वर्तेतेति ॥ * प्रकृतस्यानित्यत्वस्य प्रतिषेधासिद्धिरित्यर्थः ॥ ___ 1 म-ख, दो-ख, । त्व-ख, . साधर्म्य-ख, वेत्रा-ख, 'सति-ख. साध-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy