SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ द्वादशमाह्निकम् अथ षष्ठस्योत्तरम् - साध्यातिदेशाच्च दृटान्तोपपत्तेः ॥ ५- १.६ ॥ यदुच्यते घटोsपि शब्दवत् साध्यो भवत्विति - तन्नैवम् - लौकिकपरी intri after बुद्धिसाम्यम्, स दृष्टान्तः । तेनाविपरीततया शब्दे प्रतिदिश्यते । . यथा घटः प्रयत्नानन्तरीयकः सन् अनित्यः, एवं शब्दोऽ पीति । एवं साध्यातिदेशात् दृष्टान्त उपपद्यमाने न तस्य साध्यत्वाभि धनमुपपद्यते * ॥ 655 [प्राप्तिसमप्राससमौ ] प्राप्य साध्यमप्राप्य वा हेतोः प्राप्याविशिष्टत्वादप्राप्या. साधकत्वाच्च प्राप्त्यप्राप्तिसमौ ॥ ५.१.७ ॥ प्राप्त्यप्राप्ति विकल्पन पूर्वकमुभयत्रापि दोषापादनं प्राप्त्यप्राप्तिसमौ. प्रतिषेधौ भवतः । हेतौ साधनवादिना प्रयुक्ते पर आह- 'सोऽयं हेतु प्राप्य वा साध्यं साधयेत्, अप्राप्य वा ?' प्राप्य चेत्, द्वयोर्लब्धस्वरूपयो'रेव' प्राप्तिर्भवतीति । कि कस्य साध्यम्, साधनं वेत्यविशेषः । . अप्राप्य तु साधकत्वमनुपपन्नं, अतिप्रसङ्गात् । न ह्यप्राप्य प्रदीपः प्रकाश्य प्रकाशयेदिति ॥ अनयोरुत्तरम् - घटादिनिष्पत्तेः पीडने चाभिचारादप्रतिषेधः ॥ ५.१.८ ॥ न दृष्टान्तदाष्टन्तिकयोरभेदः, अभेदे तदसंभवात् । अतः सर्वत्र संप्रति पत्तिरावश्यकी ॥ 1 र-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy