SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 654 न्यायमञ्जरी प्रतिषेधौ भवतः। यदि शब्दः नित्यत्वेन वर्ण्यते-साध्यते, घटोsपि वर्ण्यतामिति वर्ण्यसमः। घटश्चेन्न वर्ण्यते, शब्दोऽपि मा व त्यवर्ण्यसमः ॥ [विकल्पसमः] धर्मान्तरविकल्पेन प्रत्यवस्थान विकल्पसमः प्रतिषेधः। तत्रैव प्रयो गे'-प्रयत्नानन्तरीयकं किंचिन्मृदु दृष्ट, दुकूलराङकवशय्यादि ; किंचित् कठिनं, कर्परपरश्वधादि। एवं प्रयत्नानन्तरीयकं किंचिदनित्यं भविष्यति घटादि, किंचिन्नित्यं शब्दादीति* || [साध्यसमः ] उभयोरपि साध्यदृष्टान्तयोः साध्यत्वापादनेन प्रत्यवस्थानं साध्य समः प्रतिषेधः। यदि यथा घटस्तथा शब्दः, प्राप्तं तहि यथा शब्दः तथा घट इति। शब्दश्च अनित्यतया साध्य इति घटोऽपि साध्य एव . स्यात् । अन्यथा हि न तेन तुल्यो भवेदिति ॥ . __ अत्र पंचानामुत्तरम्किञ्चित्साधादुपसंहारीसवधादप्रतिषेधः ॥५-१-५ ।। किंचित्साधादुपसंहारः सिद्धयति-'यथा गौः, एवमयं गवयः' इति। न तु सर्वथा रूपाभेदः तयोः "आपादयितुं शक्यः। , प्रमाणावगतस्वभावभेदानां भावानामितरेतररूपसंकरस्य कर्तुमशक्यत्वात् । एवंच स्वप्रतिबन्धसाधर्म्य सुस्थिते स्वसाध्यमुपस्थापयति स्थापनाहेतौ साध्यदृष्टान्तयोधर्मविकल्पमापादयता वैधम्यं च किंचिदभिदधता प्रतिषेधः कर्तुं न लभ्यत इति ॥ * अतो न निर्णयः कर्तुं शक्यत इति ॥ + साधर्म्य, वैधयं वा न स्वेच्छया निणेतुं युक्तमिति सारम् ॥ 1 गः-ख, ' कर्तु-ख. ' बिम्बसामर्थे-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy