SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ द्वादशमाह्निकम् –जाति-निग्रहस्थानपरीक्षा [जातिसामान्यलअंणम्] छलानन्तरं जातेरुद्देशात् तस्यास्सामान्यलक्षणं तावदाहसाधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ॥ १.२-१८ ॥ व्यख्यानान्तरम् , तन्निरासश्च ] अत्र त्रैकाल्यसमादिसकलविशेषसंग्रहाय साधर्म्यवैधादिपनि. रपेक्षमेव प्रत्यवस्थानपदं जातिसामान्यलक्षणप्रतिपादकमाहुः ॥ प्रतीपं अवस्थानं प्रत्यवस्थानम्। तावन्मात्रमेव च यत्किचिदुत्तरं परप्रयुक्त हेतौ जायमानत्वाज्जातिरित्यभिधीयते तदनुपपन्नम् - प्रत्यवव स्थानमात्रस्य साधादिनिरपेक्षस्य जातित्वे हेत्वाभासोद्भावनमपि जातितामश्नुवीत ॥ . अथ तस्य सम्यगुत्तरत्वात् इह च निविशेषणप्रत्यवस्थानमात्रोपपाद. नात् फल्गप्रायमसदुत्तरं जातित्वेन विवक्षितमित्युच्यते-तथापि छलस्य जातित्वप्रसक्तिरपरिहार्यैव। तव्युदासाय तु तदन्यत्वे सति' इत्यादिक यदि किचिदध्याहियते-तदमुष्य श्रूयमाणस्य साधर्म्यवैधर्म्यग्रहणस्यै को दोषः ? __ [ सौत्रलक्षणस्यादुष्टत्वम् ] - ननु ! काल्यसमादीनामसंग्रहः किं न दोषः ? न हि त्रैकाल्य. समादिषु साधर्म्यण वैधये॒ण वा प्रत्यवस्थानमस्तीति-नैष दोषः 1 ा -च, 2 सा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy