SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ 642 [ गौणलक्षिणकयोर्भेदः ] -- गौणाक्षिणयोः कथं विशेष: ? इति चेत् — उच्यते ' - सत्यं 'गौणेsपि लक्षणा विद्यते । एवं सति गो' शब्दः स्वार्थमभिधाय सास्नादि मन्तं, तदीयान् गुणानेव 'जाड' मौढ चतिष्ठन्मूत्रणादीन् लक्षयति । न तु तावत्येत्व विरमति । स तु सामानाधिकरण्येन वाहीकेsपि प्रवर्तते । 'गौर्वाहीक:' इत्येवं प्रयुज्यमानः स गौणो भवति ॥ यस्तु स्वार्थाभिधानानन्तरं तदितरमर्थं गुणमंगुणं वा लक्षयत्येव, न सामानाधिकरण्येन परत्र प्रयुज्यते शब्दः, स लाक्षणिको भवति 'गङगाय घोषः प्रतिवसति' इति । तथा चोक्तं 'गौणे 'हि' * प्रयोगः", न लक्षण : याम्' इत्यलं शास्त्रान्तरोद्गारगनाभिः कथाभिः ॥ मुख्यमर्थमय लाक्षणिकं वा गौणमप्यवगमय्य च शब्दः । लोकवेदविहितं व्यवहार Sपि ख, सन्तनोति तदभिज्ञमतीनाम् ॥ कुर्यादाक्षेपं यश्च भाक्ते प्रयोगे 'मुख्यं मत्वार्थं तत्र वक्तुर्न दोषः । तेन त्वात्मीयं शब्दवृत्तानभिज्ञं रूपं व्यक्तं स्यादत्र वृद्धाः प्रमाणम् ॥ [ छलभेदाक्षेपपरिहारौ ] एवं छलस्य विशेषलक्षणान्यभिधाय तत्परीक्षार्थमाक्षेपं करोति * समानाधिकरणेत्यादिः । इदं वाक्यै प्राभाकरस्येति चक्रधरः ॥ 1 चेत् कथ्यताम् - खः 6 गे-ख न्यायमञ्जरी 2 गो-ख, • वाच्यं - ख. 3 मान्द्या - ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy