SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ 641 एकादशमाह्निकम् [उपचारच्छललक्षणम् ] - धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेधः उपचारच्छलम् ॥१.२.१४॥ . *अभिधानस्य धर्मः अनेकप्रकारः। मुख्यया वृत्त्या, गौण्या वा, लाक्षणिकया वा यत् अर्थे प्रत्यायनं, तदनेन विकल्पमानेन धर्मेण गौणेन, लाक्षणिकेन वा निर्देशे-प्रयोगे कृते, यः अर्थसद्भावप्रतिषेधः-मुख्यार्थनिषेधः, स उपचारनिमित्तं छलं उपाचारच्छलम् ॥ यथा'मंचाः क्रोशन्ति' इत्युक्ते, छलवाद्याह-'कथमचेतनाः काष्ठरचनात्मानः मंचाः कोशन्ति ? मंचस्थाः पुरुषा एते क्रोशन्ति, न मंचाः' इति ॥ . . .[उपचारच्छलप्रतिसमाधातम् ॥ अत्र समाधिः-वृद्धव्यवहाराच्छब्दार्थब्युत्पत्तिः। तत्र न केवल यव मुख्यया वृत्त्या शब्दाः प्रवर्तवानाः दृश्यन्ते, वृत्त्यन्तरव्यवहारस्यापि सुप्रसिद्धत्वात् । न च निनिमित्तमेव परशब्दं परत्र प्रयुक्तवन्तो वयम्, सहचारणादिसूत्रनिवेदितनिमित्तनिकुरुम्बान्यतमनिमित्तपूर्वकत्वात् अग्य प्रयोगस्य । स्थानादयं तद्वदुपचारः। स त्वं गौणलाक्षणिकादिशब्दप्रयोगा वगतिबाह्य एव, य एवं प्रत्यवतिष्ठते ॥ ... * अभिधानं-शब्दव्यापारः ॥ + सहचरणस्थानतादर्थ्य-(न्या. सू.2-2-64) इत्यादिसूत्रपठितानि उपचार निमित्तानि । प्रकृते 'स्थान' निमित्तम् ॥ 1 वर्तित-ख, 41
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy