SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ एकादेशमाह्निकम् 637 - अपि च अप्रयोजकत्वं सामान्य विरुद्धादिविशेषेष्विव तद्रूपरहितेषु तद्विशेषेष्वपि संभवदृश्यते। अत एव तदपि स्वविशेषनिष्ठमेवोदाहृतं'अनित्याः परमाणवः, मूर्तत्वात्' इति। न चाकाशवदनालम्बनमेव किचिदश्योजकत्वसामान्यमिति । तस्मात् सुष्ठूक्तं-'न सामान्यलक्षणे शक्यमुदाहर्तुम्' इति ॥ - [ छलविभागः] एवं सामान्यलक्षणमभिधाय छलस्य विभागमाहतत् त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च.... ॥ १-२-११॥ . *निगदव्याख्यातं सूत्रम् । विभागसामान्यलक्षणयोश्च उपदेशपौर्वापर्यनियमो नास्तीति पूर्वमेवोक्तम् ॥ [वाक्च्छललक्षणम् ] अथ विभागक्रमेण लक्षणान्याह । तत्रआवशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ॥१-२-१२॥ संभवद्विशे षेऽप्य'विशेषसाधारणार्थसमर्पणकौशलशालिनि श्लेषालङकार वति' शब्दे प्रयुक्ते सति, वक्तुरभिप्रेतमर्थमपह्नत्य ततोऽर्थान्तरं परिकल्प्य, तन्निषेधवचनम्, वाचि निमित्तभूतायां छलं वाक्छलम् ॥ __*निगदः- स्पष्टवचनम् । तेनैव व्याख्यातम् । स्पष्टार्थकमिति यावत् ॥ ___. 1 -as a 2 za-=
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy