SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ 635 एकादशमाह्निकम् [छलपरीक्षा ] तत्त्वाध्यवसः संरक्षणं जल्पवितण्डयोः प्रयोजनमुक्तम् । तदङग. भूतानि छलजातिहस्थानानि। यद्यपि च वादे केषांचदभ्यनुज्ञानमस्ति। तथापि पवितण्डे एव तेषां प्राचुर्येण क्षेत्रमिति तदौपयिकतया तत्स्वरूपनिरूपणं व 'तमित्युद्देशक्रमेण छलस्य तावल्लक्षगमाहवचनविधातो पविकल्पोपपत्त्या च्छलम् ॥ १-२-१० ॥ छलस्य भेष बात् सामान्य लक्षणं, विभागः, विशेषल'क्षणानि च वक्तव्यानि। तह सर्वाणि स्वकण्ठेन किल 'तत्पूर्वकमनुमानम्' इत्यत्र त्रिचतुराक्षरसमा परिमितविषयवित तानुमानलक्षणलब्धनिरति शयसूत्रकरणकौशल्र. मे किमधुना शिष्यजनमनःक्लेशकारिणा संक्षिप्ता भिधानदोहदेने मानः सूत्रकृदुक्तवान्* || सूत्रव्याख्यानम्] तत्र 'वचन: -- 'तः' इति सूत्रं सामान्यलक्षणप्रतिपादकम् । परस्य वदतः वचनविध ... अभिधाननिरोधः छलम। किमास्यपिधानादिना? नेत्याह-अर्थपित्त्येति। वक्तुः अनभिप्रेतमर्थात्तदुक्ते वचसि समारोप्य तन्निष् - लवादी करोति । कथमर्थान्तरारोपणमिति चेत्'अर्थविकल्पोपत्त: विकल्पमानार्थघटनयेत्यर्थः । [निर्विशेषं न सामान्यम् ] किमुदाह: विशेषलक्षणेषु वक्ष्यामः । इहैव कस्मानोच्यते ? असंभवादिति , . न हि निविशेषं सामान्यमुपपद्यत इति । तदुदा. द्वियमाणं बला "नष्ठमेवावतिष्ठते ॥ * विस्तरेणे ॥ _i -ख, -ख. 1य-वso- 2 टर-=
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy