SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 634 न्यायमञ्जरी स्थितिरुपलभ्यते दीपादिसंयोगः। साध्यमिणि तु शब्दे न तथाऽवस्थान मिति दूरतो हि दारुपरशु संयोगविच्छिन्ने छत्रा पुनरुद्यम्यमाने परश्वथे श्रूयते शब्दः इति तदुपलब्धिकाले तदत्ययात् कालात्ययापदिष्टोऽयं हेतुरिति ॥ [ व्याख्यानान्तरनिरासः, स्वपक्षश्च ] एतदपि न सङगतम्-असिद्धत्वेनास्य हेत्वाभासान्तरत्वानुपपत्तेः । तस्मादयमर्थ हेतोः प्रयोगकालः प्रत्यक्षागमानुपहतपक्षपरिग्रहसमय एव । तमतीत्य प्रयुज्यमानः-प्रत्वक्षागमबाधिते विषये वर्तमानः कालात्यया पदिष्टो भवति । तस्योदाहरणं पूर्वमेव प्रदर्शितम् ॥ उष्णो न तेजोऽवयवी कृतकत्वाद्घटादिवत् । . ब्राह्मणेन सुरा पेया द्रव्यत्वात् क्षीरनीरवत् ॥ . यच्च किंचिदभिधेयवत्र तत् . सर्वमुक्तमनुमानलक्षणे । अप्रयोजकनिरूपणे पुनः किंचनोदितमतो विरम्यते ॥ [हेत्वाभासपरीक्षोपसंहारः] हेत्वाभासास्त एतेऽवगतिनियमितानन्यसंकीर्णरूपाः निर्णीताः पंचयेऽर्थे विदधति महौं शुद्धिमभ्यस्यमानाः।। पक्षादौ वृत्तिभेदाकलनगुरुतरक्लेशनिष्पाद्यमा'नः' "तैन यता 'त'दीया क्वचन फलवती नादतास्तेन तद्ज्ञैः ।। -इति हेत्वाभासा: 7.1 ___1 ना-ख, नेय-ख ३ स्वेत-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy