SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ 632 भ्यायमञ्जरी [अप्रयोजकत्वं सर्वानुगतं वा] अथवा सर्वहेत्वाभासानुवृत्तमिदं अन्यथासिद्धत्वं नाम रूपमिति न न षठोऽयं हेत्वाभासः। तत्तु क्वचित् केवलमेव दृश्यते। क्वचिद्व्यभि चारादिरुपान्तरसहचारितम् । अतश्च व्यभिचारादिरूपापेक्षमेव पंचत्व. सुपदिष्टवान् मुनिरिति न विभागसूत्रविरोधइत्यलमतिविस्तरेण ॥ युक्तस्तस्मादन्यथासिद्धनामा हेत्वाभासः सोऽयमेकप्रकारः। यस्योत्ताना* विद्यमानाऽपि पक्षे वृत्तिर्न स्यात्साध्यधर्मप्रयुक्ता॥ हेत्वाभासकुदुम्बकस्य तदिदं सर्वस्य साधारणं रूपं यद्यपि लक्षणान्तरकृतः भेदस्तथा नान्यतः । सामान्यं तु विशेषरूपरहितं नास्ति प्रमाणं यथा मा भूदत्र तथेति नास्य विषयश्चोद्यस्य वस्तुस्थितिः ।। . - इति असिद्धपरीक्षा - -- [बाधितलक्षणम् ] कालात्ययापदिष्टः कालातीतः ॥ १-२-२॥ . यथाप्राप्तं हेतुप्रयोगकालमतीत्य यो हेतुरपदिश्यते, स कालात्ययापदिष्ट:-कालातीत उच्यते ॥ * उत्ताना वृत्तिः इत्यन्वयः ।
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy