SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ एकादशंमाह्निकम् 821 सिद्धये परं प्रति स्थाणुधर्माग्रहणं हेतुत्वेन ब्रूयात् , इतरोऽपि पुरुषधर्माः ग्रहणेन स्थाणुतां प्रतिष्ठापयन् प्रत्यवतिष्ठेत, तदा स्वप्रतीत्यनुसरणपुरस्मरसाधनाभिधानात् भ्रान्तिसंभवाच्च युक्त तथाविधीदाहरणकीर्तनम् । एवं 'नित्यः, शब्दः अनित्यधर्मानुपलब्धेः आकाशवत् ; 'अनित्यः शब्दः, नित्यधर्मानुपलब्धेः, घटवत्' इत्यपि द्रष्टव्यम् । _ [सप्रतिपक्षहेत्वोस्तिवत्वावश्यकता) __ यस्तु न वस्तुमूलः केवलोत्प्रेक्षामात्रावलम्बनः स्वप्रतीतिधू न दृष्टपूर्वः, कि तदुपन्यासेन ? एतेन सद्वितीयप्रयोगा अपि प्रत्युक्ताः। यथा क्वचित् साधनप्रयोग कृते सति तत्रैवं परः प्रत्यवतिष्ठते-प्रस्तुतसाध्यधर्माधिकरणत्वशून्यमिघटान्यतरसद्वितीयो घटः, अनुत्पन्नत्वात्, कुड्यवदिति। यथा प्रस्तुतेन सिषाधपिषितेन धर्मेण शून्यः यः प्रकृतो धर्मी घट"श्च', तयोरन्यतरेण सद्वितीयोऽयं घटाख्यो' धर्मों, तत्रं हेतुः अनुत्पन्नत्वम्, तस्य कुड्यादौ च्याप्तिरिति । [ केवलस्वबुद्धिकल्पितत्वस्यासप्रतिपक्षता ] . सत्यं वदन, यद्यस्ति लोके क्वचिदीदशः प्रतीतिक्रमः-घटश्च धर्मों, धमिघटयोरन्यतरेण सद्वितीय इत्यत्र अन्यतरशब्दः सामान्यवचनोऽपि धमिणि व्याख्शयः। न हि घंट एवं घटेन सद्वितीयो भवितुमर्हति इत्यलमलोककल्पनाशलप्रत्याख्यानेन || सावा यदि वा अन्यथा विदधते ये हेतवः संविदं अष्टाः स्वात्मनि ते प्रयोक्तुमुचिताः कामं परज्ञप्तये । ये तु स्वप्रतिपत्तिमेव न तथा कर्तुं क्षमाः कल्पना. सामोत्थितवस्तुशून्यघटनाः किं तत्प्रयोगे फलम् ॥ .. . इति-च, टरूपो-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy