SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ 622 न्यायमञ्जरी [अनुभवासिद्धहेतोः न सप्रतिपक्षस्वम् ] ये तु सूक्ष्मोत्प्रेक्षणक्षमप्रजातिशयाभि'मा'नदुर्विदग्धाः तथाविधानपि प्रयुंजते कृतक रचनाचातुर्य तैः प्रदशितमात्मनः भवति न पुनश्शुद्धिः काचित्प्रमेयदिशः कृता। क्वचिदवसरे एवंप्रायाः परभ्रमकारिणः किल सफलतां दध्युः जल्पे* यथा कथितं पुरा॥ तत्र त्वेतान् कथयति परः प्राज्ञमानी यदा वा तस्याख्येयो निपुणमतिना पूर्वनीत्या समाधिः । द्राधीयस्या तदलमनया तार्किकम्मन्यगोष्ठया हेत्वाभासः प्रकरणसमस्त्वेष निर्णीत एव ॥ [असिद्धलक्षणम् ] साध्याविशिटः साध्यत्वात्साध्यसमः ॥ १-२-८ ॥ अन्यतरवादिप्रसिद्धअन्यतरं प्रति यत् साधयितुमुंपादीयते, तत् साध्यम् । तदविशिष्टो हेतुः साध्यसमः॥ . कथं साध्येन तुल्यता हेतोरिति चेत्, आह-साध्यत्वादिति । यथा साध्यमसिद्धत्वात् साध्यम्, तथा तसिध्यर्थमुपात्तो हेतुरपि यः असिद्धत्वात् साध्यः, सः साध्याविशिष्टत्वात् साध्यसम उच्यते । * जल्पे-इति वितण्डाया अप्युपल झकम् ।। ___1 धा-ख, व-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy