SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ 616 न्यायमञ्जरी विशेषानुपलब्धेः साधनतां बद्ध्वा प्रत्यवस्थानं च करोतीति 'स्व'प्रतिपत्तिसाक्षिक एवैष प्रकरणसमो हेत्वाभासः॥ [सप्रतिपक्षस्य इतरवैलक्षण्यम् ] तथा च न तावदयं सम्यग्घेतुः, प्रतिपक्षोपहतत्वेन स्वसाध्योपस्थान. सामर्थ्यशून्यत्वात्। हेत्वाभासोऽपि भवन् न तावदसिद्धः, साध्ये धमिणि शब्देऽनुपलभ्यमाननित्यधर्मत्वस्य हेतोः सद्भावात् । नापि विरुद्धः, साध्य, विपर्ययसाधननिमित्तभूतसपक्षवृत्त्यवियोगानुपपत्तेः। नाप्यनैकान्तिकःपक्षद्वयसाधारणत्वानवधारणात् । संशयजनकत्वं तु न तस्य लक्षण मित्युक्तमेव ॥ [सप्रतिपक्षस्यानतिरिक्तवाक्षेपः] ननु ! एकस्मिन् पक्षे नियतः ऐकान्तिक, तद्विपर्ययादनकातिकः । स चायं नित्यानित्यपक्षयोरन्यतरत्रापि न नियत इति अनेकान्तिक एव स्यात् । अपि चाहुः'अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः' । (श्लो. वा. 1-1-2 श्लो 54) इति । तत्र यथा इन्दियादेरबोधकत्वाद्वा संशयविपर्ययस्वभावावभा. ससमुत्पादनदौरात्म्याद्वा भवत्यप्रामाण्यव्यवहारः, एवमनुमानमपि 'तेनैव वर्त्मना प्रमाणाभासतामवलम्बते ॥ [हेस्वाभासत्रैविध्याक्षेपः] तत्रासिद्धस्तावदलभमानो धर्मिणि वृत्ति तत्र साध्यधर्मधियमाधातु मनधिकृत इत्यज्ञानफलत्वादप्रामाण्यफलमनुभवति ।। ___1 स-ख, ५ क्ष-ख, ५ एक ए-च, तथै-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy