SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ एकादशमाह्निकम् हेतु:' इति भित्रककतृत्वमुच्य' ते - उच्यते ' समानकर्तृकत्व सिद्धये हेतोरेवाभ्युपगमे कर्तृत्वमुपचाराद्वर्णयिष्यते । हेतुबलात् पुरुषेणाभ्युपगमः क्रियमाणः हेतुनव कृतो भवति । एवं च स एवाभ्युपगन्ता, स एव विरुणद्धीति न भिन्नकर्तृकत्वम् ॥ ननु ! उपचारपरिग्रहश्चेदभिमतः, तदत्र त्रितयं वक्तव्यम् - मुख्ये - sर्थे प्रमाणबाधः, निमित्तम्, प्रयोजनं चेति । 'मुख्ये 'sर्थे प्रमाणबाधः, उक्त एव हेतोरचेतनत्वम् । निमित्तमप्यस्ति हेतुसाधनको ह्यभ्युपगम* इति । प्रयोजनं तु विशेषविरुद्धानां हेत्वाभासत्वनिवारणम् ॥ सिद्धान्तशब्दस्यापि समुदायवाचिनः यदेकदेशेऽवस्थापनं, तस्यापि विशेषविरु द्धव्यवच्छेद एव फलम् ॥ [ विशेषविरुद्धस्य न हेत्वाभासता ] विशेषविरुद्धानां हि हेत्वाभासत्वाभ्युपगमे सर्वानुमानोच्छेदप्रसङः ग न हि तथाविधो हेतुरिह जगति कश्चिदवाप्यते, यः साध्यसिद्धयेऽभिधीयमानः धर्मस्य वा धर्मिणो वा विशेषं न कंचन बाधते । तथाहि'अनित्यः शब्दः, कृतकत्वात्' इति सकलतार्किकगृहप्रसिद्ध ए'ष' हेतुः अनित्यतां साधयन्नपि 'यद्यत्कृतकम्, तत्तदश्रावणं दृष्टम् । यो यः कृतक स स व्योमविशेषगुणो न भवति इति धर्मिणो विशेषं बाधत एवेत्यहेतुः स्यात् । न चैवं युक्तमिति न विशेषविरुद्धो नाम हेत्वाभासः अभ्युप न्तव्यः; किन्तु साध्यस्वरूपविपर्ययसाधन एवेति ॥ * 'हेतुबलाद्धि पुरुषेणाभ्यपगमः' इत्यनुपदमेवोक्तम् ॥ * विशेषविरुद्धा: - अनुपदं प्रदर्श्यन्ते ॥ * 'कंचन विशेषम्' – इत्यन्वयः ॥ ः साध्ये - ख. 611 1 ते - ख, घ, च, 3 व - ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy