SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ 609 एकादशमाह्निकम् इति । इन्द्रियजप्रमितिविषयो ह्यर्थः प्रत्यक्षो भवति। स एष वायुः यदीन्द्रियजे प्रत्यये प्रतिभात्येव, 1किमनुमानेन। अथ तत्र न प्रतिभाति तथापि कि'मनुमानेनेति ॥ __ [विरुद्धाव्यभिचारिणोऽप्रयोजकत्वम् ] किंच अनयोरन्यतरो हेतुः अवश्यमप्रयोजकः, वस्तुनः द्वैरूप्यानुपपत्तेः। हेतौ च प्रयुक्ते तद्गुणदोषपरीक्षणमेव प्रतिवादी विधत्ताम्, कोऽवसरः प्रतिहेतूपन्यासस्य। विडम्बनार्थस्तदुपन्यास इति चेत्-न-विडम्बनोपन्यासस्य जात्युत्तरप्रकारत्वात् । इह च हेत्वाभासाः *वास्तवा एवानुमानदोषाः। एकत्र प्रयोजकवृद्धहेतुद्वयसमावेशासंभवस्योक्तत्वात्। कथं तहि प्रकरणसम इति चेत्, तत्रैव विशेषं वक्ष्यामः ॥ [विरुद्धाव्यभिचारिणः विप्रतिपत्तिरूपत्वं वा] अथ हेतुप्रयोगरहितोभयवादिपरिगहीतपक्षप्रतिपक्षोपन्यासीमानं विरुद्धाव्यभिचारिणो रूपमुच्यते, सोऽयं विप्रतिपत्तेः संशयो भवति, न हेत्वाभासादस्मादिति ॥ ___ अपि च, यदि संशयजनकत्वं अनैकान्तिकलक्षणमुच्येत-काममसाधारणस्य वा विरुद्धाव्यभिचारिणो वा यथा तथा संशयहेतुतामधिरोप्य 'कथ्यतामनकान्तिकता, न तु संशयजनकत्वं तल्लक्षणम्, इन्द्रिया देरपि तज्जनकत्वेन तथाभावप्रसक्तेः। अपि तु पक्षद्वयवृत्तित्वमनैकान्ति कलक्षणम् । स तु पक्षद्वयवृत्तित्वात् संशयमपि जनयतीति वस्तुस्वभावो * वास्तवाः-वस्तुगताः,-हेतुगताः॥ . प्रतिज्ञामात्रमिति यावत् । प्रकरणसमे तु हेतुप्रयोग आवश्यकः॥ 1 कि-ख, सं-ख, नं-ख, तन्य-च.. 39
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy