SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ 602 न्यायमञ्जरी योऽसावस्माकमाचार्यः प्रख्यातो न्यायवित्तमः । अद्य त्वागत्य सोऽन्यन पण्डितेन पराजितः ॥ तच्छत्वा जन इतरोऽपि सत्पथास्था' शैथिल्यात्सपदि तमेव माऽनुयासीत् । तन्नूनं परिभवभूमिकामसभ्यो नेतव्यः सदसि स *वावदूकपाशः॥ तद्विधानघटने निरर्गलं जल्पमस्त्रमुपदिष्टवान् मुनिः। आनुषङिगकमपि प्रयोजनी तस्य रागिजनतासु वर्णितम् ॥ - इति जल्पपरीक्षा - [वितण्डापरीक्षा] स प्रतिपक्षस्थापनाहीनो वितण्डा ॥ १-२-३ ।। स एव यथोक्तलक्षणकः जल्पः वितण्डा भवति । को विशेष इति चेत्-आह - प्रतिपक्षस्थापनाहीन इति । उत्तरपक्षवादी वैतण्डिकः । प्रथमवा दी प्रथम साध्यमानपक्षापेक्ष या। तत्पक्षः' हस्तिप्रतिहस्तिन्यायेन प्रतिपक्ष इत्युच्यते। तमसावभ्युपगच्छत्येव , न तत्र साधनमुपदिशति, * वावदूकपाशः-नीचवावदूकः॥ प्रयोजनं-जयादि ॥ 1 थस्य-ख - 'दी-ख, ३ या-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy