SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरी लक्ष्यमाणसाधनोपालम्भनिष्ठत्वात्तु पक्षप्रतिपक्षशब्दयोः विषयनिर्देशार्थं अर्थपदमित्येके || 594 [ विमृश्येतिपदप्रयोजनम् ] 'विमृश्य' इति किमर्थम् ? वस्तुस्वरूपकथनार्थमेव । अनुमानकारणको हि निर्णयः इह लक्ष्यत इत्युक्तम् । अनुमानं च संशयविषये प्रवर्तत इति तर्कानन्तरमपि । अनेनैवाशयेन अस्योपादानम् । संशयादनन्तरं तर्कः, तर्कादूर्ध्वं च *निर्णयो दृष्टः प्रवर्तमानः । अतस्स तत्पूर्वक इष्यते ॥ [ सूत्रे नियमत्रयविवक्षा ] . भवत्वेवम्, इदन्तु चिन्त्यताम् - क्व नियमः, किं विमर्श ? कि पक्षप्रतिपक्षयोः ? कि निर्णये ? इति । त्रयेऽपि च नोपपद्यत इति । न विमृश्यैव निर्णयः, अविमृश्यापि भावात् । न पक्षप्रतिपक्षाभ्यामेव, इन्द्रियादेरपि तदुत्पादात् । न निर्णय एव, तर्कस्यापि क्वचिदनिवृत्तेः - उक्तमत्र, उद्देशसूत्रे तत्त्वज्ञानपदोपादानात् प्रमाणपदेन च तत्फला 'क्षेपा'त् न निर्णयमा 'त्रेणो'द्दिष्टेन किमपि प्रयोजनम् । विशिष्टस्तु निर्णयः लक्ष्य' त्वेन विवक्षितः ॥ - 5 निर्णये तु समुत्पन्नेबुभुत्सा विनिवर्तते । अत एव हि मन्यन्ते तदन्तं न्यायचिन्तनम् ॥ परीक्षाविषयो यो हि निर्णयो न्यायनिर्मितः । नियमत्रयमप्येतत् तस्मिन्न हि 'न' युज्यते ॥ * तर्कात् पूर्वं जातस्तु न क्षोदक्षमो भवेदित्याशयः ॥ 1क - ख, क्षण-ख, 2 उच्य - ख, ० नि-च. पेक्षणाच. 4 त्रो- ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy